________________
मिति चेत् । न । अर्थसंशयस्य तदनाधसंशयस्व का प्रमाणाप्रतिबन्धकावास(१) । वहि-तदापयोः संशयपि प्रत्यक्षानुमानादिना अर्थनिश्चयात् अन्यथा प्रमाणमाधोच्छेदः, तत्पूर्वमर्थ-तबाधसंशयात् । विनाष्यर्थं
भवस्व प्रतिबन्धकत्वमसहमान आए, 'अर्थसंशयस्येति सेको जलकरणकत्ववान वेत्यादिग्रायसंशयन्येत्यर्थः, 'तदाधसंशयस्येत्यादि सेको जलकरणकत्वाभाववान वेत्यादिग्राह्याभावमंशयस्योत्यर्थः प्रकारभेदाच मंशययोर्भदः, 'प्रमाणेति सविषयाप्रतिबन्धकवादित्यर्थः, 'प्रत्लताभुमानादिति धादिपदाच्छब्दोखभंस्कार परिग्रहः, 'अर्थनिश्चया. • दिति वहिनिश्चयादित्यर्थः, 'अन्यथा' ग्राह्य तदभावयोः संशयस्यापि निश्चयप्रतिबन्धकत्वे, बङ्गि-तबाधयों: मंशयदशायामिति मेषः, 'प्रमाणमात्रेति प्रमाणमात्रेणेव वहिनिचयानुत्पन्तिपसङ्ग इत्यर्थः, 'अर्थ-सदाति वहि तबाधयोः भंज्यम्न प्रतिबन्धकस्य भत्त्यादित्यर्थः। ननु विपरौतज्ञान-विशिष्टबुद्ध्योः ओम कपेण प्रतिवध्यप्रतिवन्धकभाव इति चेदन माप्रदायिकाः घन्टौताप्रामाणकतद्धर्मधर्मितावच्छेदककनदभावनिश्चयत्वेन प्रतिवसकता तदंशे दोषविशेषाजन्यशाब्दान्यतशी किकप्रत्यक्ष निश्चयान्याहार्यप्रत्यक्षतरतर्नधःमितावच्छेदककतविशिष्टबुद्धित्वेन प्रतिबध्यता, मन्दिग्धामामाण्य-- कस्य निश्चिताप्रामाण्यकस्य वा तदभावनिश्चयाय सत्त्वेऽपि तरिशिष्ट
1) प्रमामापरिस्थित्वादिति क० ।