SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयलये शब्दामामाख्यावादः। १५० अपवादमीतामामायकेति,. मंभयो तरलौकिकात्याय संगा- . बोत्तरोपभिति-संशवकालीमपरामर्शष्यवहितोसरकालीमानुमियोः धारावाहिकसंभयस्य च सम्पादनाय सधुतरं शामावमपहाय गुरोरपि निश्चयलय प्रवेशः । न चैवं संगयोसरं विनापि विशेषदर्शनं प्रात्यविकनिश्चयापत्तिरिति वाच्य । विशेषद शन विमा संशयात्मकविशेपणचामादिकएको टिदयविशिष्टधौमामयौमत्वेन कोरिदयविशिष्टबुद्धेश्वोत्पादान मिचयसम्भवः(१) विशेषदर्भमे चैक कोटिविभिलबद्धिप्रतिबन्धादर्थवसिद्धा निश्चय दूषि(२) । न चैवं विशेषदर्शनोत्यत्तिममय एव प्रासाचिकनिययापत्तिः प्रतिबन्धकामावस्य कार्यमहवर्तितया हेसुलेन नन्दा नौमध्यभयकोटिविशिष्टबुधभनादिति(२) वायम् । तदानी मेय प्रात्यनिकनिश्चयस्थापगमात् क्षणविलम्बम्य गपनिर्णयत्वात् । न च तथापि पर्वतो वयभाववामित्यादिभमाभरं वझियायधूमवानियादिविशेषदर्शने मति) कथं पर्वता वकिमानित्यायालौकिकप्रत्यचमिनि वाच्य । विशेषदंशमात्पनिदशा) -------...- :-.--..--......... --- --- ... ... .. ...... -- (१) काटिसपदिशिबुद्धरेत्यादात् निश्चयासम्मवादित का । १) अनुभवसिजो निसय तीति रख०. ग । २) तथाच नियोषागोत्यत्तिपान क्षणे निशेपट निरूपप्रतिबन्धकामावस्य सत्त्वेऽपि तदतात्तिक्षणे तदभावस्यासत्यान्न कार्यकारवर्तिनो विशेषदर्शवाभावरूपकारणस्य मत्त्वं येन काटियविशिय लन्धि सम्भवतीति मावः। १४) पञ्चावच्छेदकोभूतधर्मास्तिर्णने सतौति बु., ग.। (५) अवशेदकोभूतधम्मदनोत्पत्तिदशायामिति ख, ग ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy