SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ववचिन्तामो धनाभावचमेऽप्रामाण्यज्ञानोदयात् तदानीममामा ज्ञानाभाये तु विशेषदर्शनेम(१) वयभावभ्रमनाश एवं) चतुर्थक्षणे वझिप्रत्यक्षाभ्युपगमात् चणविलम्बस्याकिनिस्करत्वात् । शङ्खोन पौन इति निश्चय सत्यपि पित्तात्मकदोषवशात् मनः पौत इत्यलौकिकधमस्य वंशोनारग इति निश्चयेऽपि वंशेऽलौकिकारगत्वभ्रमा यन्दिक न प्राचौति निश्चयेऽपि दयन्दिक प्राचौत्यलौकिकभ्रमस्य() धानुभवसिद्धत्वात् प्रतिबध्यतावच्छेदककोटी दोषविशेषाजन्येति, भमसामान्यजनकदोषवारणाय विशेषपदं, अन्यथा प्रममावस्येवाप्रतिबध्यत्वापत्तः । मुखं चन्द्र इत्यादिनाधितार्थकरूपकादी दाधनिथयेऽप्याहार्ययोग्यताभमादगदालयबोधादेरनुभवसिद्धत्वाच्छाब्दान्येति, वहिना भिन्नतीत्यादौ वाधानश्चयदंगायां भाब्दबुद्ध्यभाय तत्पदार्थ तत्पदार्थनवरूपयोग्यता ज्ञानविरहान्. श्राहाय्ययोग्यता-- जाने च बाधनिश्चयेऽपि रूपकादिवत्तत्रापि शाब्दबोधस्येष्टत्वात् । बाधनिश्चयाहार्यलौकिकप्रत्यक्षोदवादा हार्यप्रल चेन रेति. पाहा-- र्यलञ्च स्वमगानाधिकरण-तविशिष्टप्रत्यहत्व-तदिशियानुभवत्राकारकेच्छायवहिनोजरवर्तित्वं विशिष्टानुभवोजायतान्तविशिष्टज्ञानं 'जायतामित्यादौछामत्त्वेऽपि बाधबुद्धिमत्वे अनुमिनि-स्मत्याद्यनु (१) अप्रामाण्यजानाभाव स्वित्यनन्तरं अवच्छेदको भूतधर्मदर्शनेनेत्ययं पाठः ख०, ग° पुस्तकवये भवितुं युक्तः । (९) वनामावनमनाशतिरमिति गः । (२) मण्डकपसाञ्जनवशादित्यादि। (3) दिगममरूप दोषवशादित्यादि।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy