SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीपख भन्दाप्रामाण्यवादः। । १५६ दयावत्यक्षपदं, नित्यत्वस्य गुरुतया बाधनिश्चयोचर संशयापादयातथा च तदपहाय सामान्यतोबुद्धिवप्रवेशः, अन्धकारे घटाभावनिश्चयोत्तरमालोकममवधाने विनाध्यप्रामाण्यमानं घटलौकिकप्रत्यक्षम्य कुखमे गन्धाभावनिश्चयोत्तरं विनाथप्रामाण्य जानं तैलसंयोगे गन्धलौकिकप्रत्यक्षस्य चाभ्युपगमात् लौकिकप्रत्यक्ष निश्चय प्रति ममानेन्द्रियजन्यविपरीतलौकिकमिश्चयस्येव प्रतिबन्धकलाभ्युप-- गनाच लौकिकप्रत्यक्षभिषयान्येति, श्रानुमानिकादितदभावनिश्चयस्य इन्द्रियान्तरजन्यतदभावनिश्चयम्य च तामौकि कसंशयविरोधिस्वात् प्रतियोगिकोटौ निश्चयलप्रवेशः । वस्तुतस्तु तत्र तलौकिकप्रत्यइनिर्णयस्यैव कार्यमभावेन तलौ कि कसंशयविरोधितया मतियोगिकोटी निर्णयो न प्रवेशनीय:, किन्तु तोकिकप्रत्यक्षा सत्रमेव वक्रव्यं । न ह तलौकिकरावानिशान्यत्वस्य तलौकिकप्रत्यक्षान्यस्य वा प्रवेशे सक्षुरादिना तदभावनिश्चयेऽपि चक्षुरादिना अनुभूयभानतदारोपानपपत्तिरिति वायं । अग्टहोतामामाण्यकतदिन्द्रियजनतदभावलौकिकनिश्चयत्वेन प्रतिबन्धकाता दोषविशेषामन्यानाक्षार्थनदिन्द्रियजन्यतविशिष्टप्रत्यक्षत्वेन प्रानबध्यतेति प्रतिबध्य-प्रतिबन्धकभावान्तराभ्युगमात् । चक्षुषा मण्डकवसाचनदोषवशादुरगलाभावाभावलौकिकप्रत्यक्षात्मकचोऽपि त्वचोर गत्वाभावप्रत्यक्षस्य, नषा दर्पणादौ मुखाद्यनावाभावलौकिकप्रत्यक्षात्मकधमपि त्वचा दर्पणादौ सुखाद्यभावप्रत्यक्षम्य, अन्धकारे त्वचा घटाभावादिलौकिकप्रत्यचनियेऽपि पालोकसमवधाने विनाथप्रामाण्यशाम घटबौकिकप्रत्याशय चानुभवादिन्द्रियजन्येनि प्रतिवध्य प्रतिबन्धकता.
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy