________________
तत्वचिन्तामयी
भजत्या न प्रत्यक्षानन्तरमनुमाननिरूपनानुपपन्तिः(१) । 10 का ओषधौ परं इन्तीति प्रश्न दशभुलसदृशौषधी ज्वरं हन्तीत्युसरे उपमित्या ज्वरहरणकार्य-कारणभावग्रहः तचोपमितेः भकिपदाविषयकत्वेन शाब्दधीकरणत्वाभावादुमितित्वमपि प्रमाणविभाजकशाब्दधीकरणत्वानियतमिति वाच्यम् । उपमितेः शकिभाषविषयकावनियमेन(२) तवानुमानादिनैव कार्यकारणभावपहादिति। एतेनोपमानफलस्योपमितेरनिदेशवाक्यज्ञानात्मकशब्दपालस्यातिदेशवाक्यार्थज्ञानस्य उपजीवकतथा फलतः शब्दोपणीवकलस्योपमाने सत्त्वात् शब्दनिरूपणानन्तरमुपमाननिरूपणापत्तिरित्यपि प्रत्युक्त, निरुक्षस्वरूपोपजीवकताया एव प्रमाणान्तराभिधाने प्रयोजकतया पलत उपजौवकत्वम्य तदप्रयोजकत्वात, यदबतरं यनिरूपणं तनिष्ठतदुपजीवकताया एव लाघवात् तब भयोजकतया फलनिष्ठफलनिरूपितोपजौवकतायाः कारणानन्तरं कारणाभिधाने प्रयोजकावासम्भवाञ्च, फलमिडफलोपजीवकतायाः কালিগুল-জালিছমিনলালাবাদ না অৰি সম্বৰधेन कारणनिष्ठत्व-कारणनिरूपितत्वाभ्युपगमेऽतिप्रसङ्गात् गौरवाच्च । अतएवानुमानदौधितौ फन्तत इति विहाय स्वरूपतश्चेत्युक्तमिति सम्प्रदायः। नण्यास उपजौव्योपजौवकभावयोस्तुल्यत्वेऽपि न इतिः श्राम
(१) चामत्वेन 'धनु मतित्वेन कार्यकारणभावात् प्रत्यक्षत्यव्यापकोपजीव्यता__निरूपितोपजीवकत्वं अनुमानन्याज्ञतसिसि सात्पर्य्यम् । (२) प्रतिविषयकत्वनियमेनेति खः ।