________________
शब्दार्थानुरोपसये शब्दापामाण्यवादः । पमिति पदानि सम्भव अनयन्ति, प्रत स्व) नाना विनिगमना, सदनुपपत्तिरेव लक्षणावीजं तदनाकादेव पचतिपदे) न मृतकलायान्वयबोध इति सिई शब्दस्य प्रमाणान्तरत्वं । संस्यच निराकासादौ संसअहात्पूर्व कर्मवादी घटादिमत्त्वानुभवः स्थादित्यत आह, 'गदानीति, सम्भय' तात्पर्धग्रहेण सम मिलित्वेव, तथाचान्योन्याश्रय इति भावः । इदमुपलक्षणं विशिश्य तत्परत्वग्रहस्य देतत्वे शब्दमावस्यानवादकतापत्तेश्चेत्यपि भोध्यं । 'अतएवेति एतादृशतात्पर्यग्रतय शाब्दधौहेतुत्वादेवेत्यर्थः, न तु प्रकरणदिशानन्य सेतुत्वादिति भावः । “विनिगमनेति गनिजन्योपस्थित्यादेरितरसकसकारणस्याविशिष्टत्वेऽपि कदाचिदेकमर्थमादायैवान्वयबोध इत्यर्थः, तदनुपातिरेवेति, 'अत एवेत्यनुपज्यते, 'एवकारोऽप्यर्थे, तात्पर्य्यानुपपतिरपीत्यर्थः, 'लक्षणावौमिति यष्टोः प्रवेशयेत्यादौ शत्या वाक्यार्थमा-' रणम(२) शक्यायोग्यमादिज्ञानस्य च माचे पि वक्ष्यार्थस्येवाषथयोधइत्यच नियामक सत्यर्थः, तदानौं त्या अवयवोधाभावे नियामकइति तु फलितार्थः, तथाच म नाभिद्धान्तयाघात इति भावः । 'तदभावादिति, 'प्रत एवेत्यमुषज्यते, “पतिपददति प्रयुक्त इति शेषः, 'मतेति अन्योतकलायपदात् सतेत्यर्थः, "शब्दस्य' शोकवेदसाधारणशब्दस्य, 'प्रमाणामरत्वमिति अनुमानादिभिन्नत्ये सत्यसझौतयापिस्वार्थानुभवजमकत्वमित्यर्थः, । (१) सत रवेविका, ख. ) पचतीक्षिपद इति । " () भक्यामरणस्येति क।