________________
मन्दास्यतुरीयस एब्दानित्यतावादः |
निषयः तस्मादवर्षो न नित्योऽनित्यो वा सपने
VE
(९)
शब्दाभावप्रत्यचले प्रतियोगिमनिकर्षादिमध्ये व्यचकवा बुसंयोगस्यापि प्रवेशेन तादृशानुपलब्धिसत्त्वात् (?) प्रभावभेदेन योग्यानुपसधिभेदात् शाब्देयानुपादेयत्वात्। वस्तुतस्तु घटादिप्रतिबन्धिरेव शब्दानित्यत्वे मानं तथाप्येकजातीयानां सर्वेषां घटानामेकत्व नित्यत्वस्य च लाघवेनौचित्यात् श्रवयवमंयोगादीनां व्यञ्जकतयैवोपसम्भकादाचित्कत्व निर्वाहात् उत्पादादिप्रत्ययस्यान्योत्पादादिमादायैव सम्भवात् । ननु ताशवेन तत्समवेतनाशत्वंन च नाश्य-नाशकभावात् कपालनाशे घटमाशस्य दुरितया घटस्य नित्यत्वासम्भवः । न च जात्यादिनाशवारणाय स्वप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसम्बन्धतया घटादेर्नित्यत्वेन प्रतियोगिजन्यत्वविरहादेव न नाशइति वाच्यम् । लाघवात् स्वप्रतियोगिसमवेतलव नागकतावच्छेदकमम्बन्धत्वादनन्तघटादिकल्पनायाः फग्नमुखलात् सत्येन ध्वंसन नाभ्य-नाशक भावान्तरादेव जात्यादेरनाभ्यवोपपत्तेः अनन्तप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसमन्यवकल्पनामपेच्या तिरिवानाध्यनाशकभावकल्पनाया लघुत्वादिति चेत्, न तुल्ययुक्त्या कपाल कपास्लिकादेरपि नित्यलस्य सुतलात् तनाशेन घटादिनाशस्य दुर्व्वचस्वात् । किञ्चैत्रं सुग्वादिप्रतिबन्धिरपि तत्र मानं तत्रापि पूर्ववर्षानुभूतमेव सुखमपि वर्षेऽनुभूयत इति प्रत्यभिप्रामत्वादित्यास्तां विस्तरः । 'न नित्य इति न ध्वंसाप्रतियोगीत्यर्थः,
(1) सादृशानुपलब्धिसम्भवादिति ७० ।