SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सत्युत्पत्तिमत, अस्मदादिवहिरिन्द्रियमा सति जातिमत्वात अस्मदादिप्रत्यक्षगुणत्वादा, श्रात्मैकत्वप्रत्यक्षत्वपक्षे प्रत्यक्षविशेषगुणत्वात् व्यापकसमवेत लाघवादा, 'अनित्य इति ध्वंम प्रतियोगौत्यर्थः, 'सत्त्वे सतीति, स्वमतेनाथं हेतु:, 'अस्मदादौति, नित्यगुणादौ व्यभिचारवारणाय सत्यन्तं मानसेतरलौकिकप्रत्यचविषयत्वार्थकं श्रात्मनि व्यभिचारवारणाय मानसेतरेति श्राद्यान्यभिन्नशब्दस्य पचत्वात् पचताव - छेदकसामानाधिकरण्येन साध्यसिद्धेस्यत्वादा न भागामिद्धिदेोषाय, सामान्यादौ व्यभिचारवारणाय 'जातिमत्त्वादिति, जातिपदं समवेत मात्रपरमिति भावः । लाघवादाह, 'श्रस्मदादीनि लौकिकप्रत्यचविषयगुणत्वादित्यर्थः श्रात्मनि जात्यादौ व्यभिचारarture 'गुणेति, नित्यगुणे च व्यभिचारवारणाय विषयान्तं । म्यात्मकत्व - परिमाणयोर्व्यभिचार इत्यतश्राह 'श्रात्मैकलेति, तत्परिमाणमपि बोध्यं, 'विशेषगुणत्वादिति, कौकिकप्रत्यचविषयेत्यत्रापि सम्बध्यते, 'व्यापकसमवेतेति विभुमभवे तेत्यर्थः । यद्यप्यन व्यापकसमवेतेति व्यर्थं, तथापि व्यापक समवेत विशेषगुणत्वात् प्रत्यचविशेषगुणत्वादिति हेतुद्वये तात्पय्यें, प्रथमे व्यापकत्वं द्रव्यत्वव्याप्यजातिरहितत्वं तेन भगवानादौ न व्यभिचारः । न च द्वितीयहेतोः पूर्व्वादभेदः, अन विशेषप्रदस्य संख्या - परिमाणान्यपरत्वात् श्रात्मसमवेतान्यपरत्वादा, तच विशेषगुणपदस्य परिभाषिकतत्परम्यात् श्रतएव गौरवात्परित्यागेनान्यखोपादानुं । यदा विशेषपदं ,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy