________________
नित्यत्वमेव, उक्तन्यायेन प्रत्यभिप्रायास्तज्जानीयत्वदिपयत्वात् । किष्य यदि व्यङ्ग्यः शब्दः स्वात् तदा
लोकभाषे घटस्येव व्यञ्जकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विदानीं शब्दो नास्तौति
निध्यरूपपरम्परासम्बन्धविरहाच्च साचात् परम्परया वा न भानसम्भवइत्यभिप्रायात् । 'वर्णच्चारणंति, तथाच वर्णोच्चारणट्शायामपि न ध्वनेरुत्पादनियम इति भावः । इदन्तु समाधिसौकर्य्यादुतं । वस्तुसस्तु वर्णानुत्पादेऽपि तायुनिष्ठोत्पादादेस्तनिष्ठतारत्वादिवै सचष्यस्य ध्वनिनिष्ठोत्पाद- विमाश- तारत्वादिप्रतीतीनां साचात् परम्परया वा विषयत्वसम्भवादित्यपि बोध्यं । 'उभयो:' ध्वनि-वर्णयो:, 'जनन्यायेनेति ध्वनौ साचात्सम्वन्नोत्पादादिप्रत्ययस्य भ्रमत्प्रसङ्गेनेत्यर्थः, 'प्रत्यभिज्ञायाः' सेवेयं गुर्जरीत्यादिप्रत्यभिज्ञायाः, 'तजातीयत्व विषचत्वादिति तज्जातीयत्वादिविषयकत्वस्यैव त्वयानुमतत्वादित्यर्थः, 'तज्जातीयत्वादिपदात् सर्जरीत्वाद्यवच्छिन्नप्रतियोगिताकतसाभेदपरिग्रहः । ननु लाघवाडनेरपि नित्यत्वाभ्युपगमे साचात्सम्बन्धेनोत्पादादिप्रत्ययस्य भ्रमत्वमेवोपेयत दूत्यस्चेराह, 'किचेति, 'वाह्मालोकाभाव इति वाह्या लोकस्य घटादिव्यञ्जकस्याभावे इत्यर्थः, 'काभाव हृति विलक्षणवायुसंयोगरूपव्यञ्जकस्याभाव इत्यर्थः, 'तत्संशयः स्यादिति शब्दसंशयः स्यादित्यर्थः, 'निखयः प्रात्यक्षिकचिथः, प्रतियोगि भत्तसन्निकर्षादीतर सकलप्रगियोम्युपलम्भकसदaareपरभावया हिकाया प्रभावादिति भावः । इदमप्यापाततः