________________
: ঘুৰানুৰীয়া জানিনা।
नाश-तारत्वादिप्रतीतीनां प्रत्यभिज्ञानबलेनोपाधिकत्वात्। न च वर्णेषु तारत्वेनैव भासमाना ध्वनयउपाधयः सम्भवन्ति, न तु ध्वनिषु वर्णास्तजनककण्ठसाल्खाद्यभिघाताभावादिति वाच्च। वर्णोच्चारणदशायामपि गुर्जरोकादिजनकानामभावात् । तस्मात् उत्पत्ति-विनाश-तारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य च तुल्यत्वे हयोरपि नित्यत्वमनित्यत्वं वा। न चोभयोरपि पृच्छति, 'कुतस्तौति, ‘तम्या:' प्रत्यभिज्ञायाः, 'अभेदः' पूर्वानुभूतव्यत्यभेदः, उत्तरं, 'यति. 'क्वचिन्' एक्त्यादौ, 'मा' भद्रजतमितिप्रभिज्ञा, 'तदितरेति प्रत्यभिज्ञेतरस्य बाधकप्रमाणस्य बाध्या नेत्यर्थः । 'न तु भ्रान्त्यस्य व्यक्त्यभेदानवगाहितयेत्यादिः, 'विशेषस्य' व्यक्त्यभेदस्य, 'दर्शने' विरोधिनि मतौति शेषः । मनु गत्वादिकमखण्डोपाधिरूपमवास्वित्यतः प्रतिबन्धिमाइ, 'अपि चेति ।
'प्रत्यभिज्ञानबलेनेति मैत्रेयं गुर्जरीत्यादि प्रत्यभिजाबले ने यर्थः, 'औपाधिकत्वादिति भाचात्परम्परया वान्यनिष्ठोत्पादादिविषयकवादित्यर्थः। 'उपाधयः सम्भवन्तौति वर्णनिष्ठतथा प्रतीयमानम्योत्पादादेराश्रयाः मम्भवन्तीत्यर्थः, 'तजनकेति ध्वन्युत्पाददशायां वर्णजनककण्ठाद्यभिघाताभावादित्यर्थः । न च तदानौं वर्णानुत्पादिऽपि स्मयंमानतनिष्ठोत्पादादिरेव साक्षात् परम्परया ध्वमौ भामत रति बाथम् । तदानौं वर्णाभावे तस्मानिध्यरूपदोषविरहात आश्रयमा(१) अनु गत्वाद्यविषयकेत्यादिः प्रतिबन्धिमाह अपि चेतीत्यन्तः पाठः क्वचित् . टीकापुलके वर्तते, परन्वयमेव पाठा समीचीनत्वेन प्रतिभाति ।
58