________________
बिनाभेदः, 'इति स्यात्' इत्याकाराभिलापः स्यात्, तम्बातीयसेति । म चै नमानीयोऽयं गकारः सोऽयं गकाररत्यनुभवयोलक्षयानुभवापणापप्रमशः, प्रथमे तहत्तिगत्वमात्यवच्छिन्नस्य बितीधे तहतिगत्वाचवस्याभेदः मनिहाटगकारे भामतरत्येव स्फुटतरवेफशयसम्भवात् । यत्तु तब्जातीयोऽयं गकार इत्यत्र गवजात्यवछिन्नस्य स एवार्थ गकार इत्याच गत्यावच्छिन्नस्य चाभेदो भासते इत्येव बैलपणमिति तनुछ, तथा सत्ययं घटो घटइत्यदेवायं भकारो गकारइत्यन्वयस्य उद्देश्यविधेयतावच्छेदकयोरेक्येनासम्भवापोरिति ध्येयं । मनु श्रामुपूबौं विशेषावच्छिन्नतत्तवर्णस्तोमपर्यावमितयोः पूर्वापरगाथाव्यधोरेवाभेदसम्भवात् सेवेचं गाथा इत्या भब्दनित्यतावादिना मते तज्जातीयवस्थावगाहनमसिद्धमत शाह, 'न हौति, मौनिलोकस्यानुपूव्वौं सम्पादयितुमाइ, 'तज्ञानेति, व्याख्यातनावमेतत् । ननु सन्निकटगकारस्य प्रत्यभिज्ञायाः पूर्थासुझतव्यक्त्यभेदसिद्धावुत्पन्तिमत्वातीतावन्यदौथोत्पत्तिर्भासते इत्येव विषयभेदः किं न स्वादित्यामते, 'म चेति, मिरस्पति, 'गकारगतवेति, 'अभेद इति पूर्वाभभूतव्ययभेदस्य निधयदभायां तदिसदस्यदानौमुत्पद्यमानत्वादिधर्मस्य चमासम्भवा दित्यर्थः, पूर्वानुभूततयक्तित्वस्याधुनातनोत्पत्यभावावच्छेदकाथा तट्यभिात्वस्यैव व्यावसकधर्मदर्शनविधयाऽधुनातनोत्पत्तिमत्वभ्रमविरोधित्वादिति भावः । ननु 'नाकियावच्छेदेनाधुमातनोत्पत्यभावस्था निश्चयदभायामेवाधुमायम
पषो गकार इति भ्रमे बाधकाभाव इस्थत साह, 'विनिगमवेति, 'उभयति स एवायमिदानोमुत्पत्रोऽयमिति सामावोत्यर्थः ।