________________
शब्दारयतुरीयखण्ड़े तात्पर्यवादः ।
सकर्द्धकेत्याच्चनुमितिविषयार्थकत्वेऽपि तादृशानुमिते रोश्वर विद्वेषिप्राभाकरासिद्धत्वात् तेनासत्या तेरमङ्गीकारादिति (1) वाच्यं । स्वजन्यान्तदलेनैव (९) तस्य निरसनीयलात् तथानुपदमेव स्फुटभि यति । स्वर्गसाधनाद्यनुमापकाश्वमेधादौ श्रात्म-मन. प्रभृति नित्यप्रमाणवर्गेषु चातिव्याप्तिवारणाय शब्दत्वोपादानं, मम्बादितिभारतादावतिव्याप्तिवारणय जन्धान् तस्य वेदजन्यवाक्यार्थज्ञान जन्यत्वात् वेदादर्थं प्रतौत्य स्मृत्यादिप्रणयनात् शब्दपदं वाक्यार्थपदचात्र स्वरूपकथनं जन्यज्ञानानन्येत्येव निर्वाचितं तथोर्निवेशे प्रयोजनविरहात्, न्यायमये वेदश्यापोश्वरी यज्ञामधन्यवादसम्भववारगाय अन्यपदं, जन्यज्ञानजन्यता च फल्नोपधानरूपा याशा तेन devri प्रत्यपि अन्यज्ञानस्य स्वरूपयोग्य)पि नामभावः ।
यत्तु शब्दजन्यवाक्यार्थ जागेलास्य शाब्दज्ञानेत्यर्य:, इति तख, भारतार्थमरणजन्यभारतेऽतियातेः तम्य भारजनतिन ग्राब्दजानाजन्यत्वात् शाब्दज्ञानाजन्यत्वपदेन शाब्दजानामयो अलविवचणेऽपि भारतगत प्रत्येक पद अन्य प्रत्येक पदार्थसानिमहकारेण मनमा अनुमा नादिना वा विशिष्टभारतार्थं प्रतीत्य प्रयुक्त भारतेऽतिव्याप्तेः ! न चजन्यज्ञानजन्येत्युक्त सत्यन्तविशेषणं प्रमाणान्दत्यमित्यत्र प्रमाणविशेषणञ्च व्यर्थमिति वाच्यं । दृष्टार्थको अतिव्याप्तिवारणाय । errets फड़ियादिस्तीचे प्रतिव्याप्तिवारणाय प्रमाणन विशेष
•
योपादानात् ।
(१) कान्यथाख्यातेर नक्षीकारादिनीति ० ।
(९) शब्दमन्यवाक्यार्थ जानाजन्यद लेनेयर्थः ।
46
१६१
-