SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३. तत्त्वचिन्तामणौ नाकारज्ञानमिति क्रमेण वेदार्थस्य तादृशज्ञानविषयवादसम्भवः । ল ও মামালুলজান্নালালামাল জানান म प्राभाकरमिद्धं तेन मामान्यलक्षणानन्युपगमादिति वाच्यं । तेन मामान्यलक्षणानभ्युपगमेऽपि पक्षतावच्छेदक-माध्यतावच्छंदकादिप्रकारेण क्रिश्चियक्तिज्ञानादेव पक्षतावच्छेदकाश्रये यावति माध्यमावच्छेदकाश्रयाणी थावतामनुमित्यभ्युपगमात् कारणबाधाभावादिति चेत्, न, मोषस्य बहुधा निवारितत्वात् प्राचामसम्मतवाद । मच तथापि सुखत्वादिसामान्यलक्षणया खण्ड: मुखादेरुपस्थित्या सुखं दुःखासम्भिनमित्यादिप्रत्यक्ष-तन्मूलकानुमित्यादिगम्भवेन नदिषयार्थकत्वादमम्भव इति वा । तज्ज्ञानातिरिकत्वेनापि ज्ञानस्य विशेषणीयत्वादिति सत्यन्तदल निष्कर्षः । वहिनां सिञ्चतीत्याद्ययोग्यवाक्यजन्यज्ञानममानाकारानस्थ भमलनियमेन उभयवाद्यमिद्धतया तत्रातियाप्तिः, एवं फदि. न्यादिस्तोत्रेऽप्यतिव्या शिः तम्य निरर्थकत्वेन सत्यनादस्तस्य तथापि सत्त्वात् मन्त्र--ब्राह्मणयोर्वेदत्वमित्यभियुक्तस्य मारणात्तस्यालक्ष्यत्वादतः प्रमाणशब्दत्वमिति, स्तोत्रम्य च निरर्थकतया न प्रमाणशब्दत्वं तस्य वेदत्वाभावेऽप्यध्ययननिषेधो वाचनिक एव गूदादौनामिति भावः । प्रमाणभब्दत्वच्च प्रमितिजनकतया.नैयायिकसिद्धशब्दत्वं तेन परमयें थि: मकर्टकत्वबोधकवेदे(१)नाव्याप्तिः। न चैवं तनये प्रमाणौभूतचितिःमकतकेतिबदिवाक्येऽतिव्याप्ति:(?) तस्य शब्दाप्रयोज्यक्षितिः (१) यसो वा इमानि भूतानि जायन्त इत्याद्याकार वेदे इत्यर्थः । । (१) भारतादिवाक्येऽतियारिरिति ख..
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy