SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरीयख तात्पर्यवादः ! - रत्वञ्च स्वजन्यज्ञान विषयितादिस्लत्रण विषयिताशून्यत्वं स्वजन्यज्ञान यत्र यत्र येम येन रूपेण यद्यद्विपयीकरोति तत्र तत्र तेन तेन रूपेण तत्तदवगाहिकं वा स्वपदमन्यत्वप्रतियोगिवाक्यपरं श्रतएव वेदस्यापि यत्किञ्चिदर्थस्य यागादेरिच्छानुमित्यादिविषयंत्रेऽपि माव्याप्तिः, अतएव च वेदेकदेशो न वेदः यविशिष्टभागस्य ताशज्ञानाविषयार्यकत्वं तस्यैव तत्त्वात् । न च तथापि मान्यान्यथासुपपत्त्या योगजधस्थापि निर्विकल्पक जनकतया योगजधर्माजन्यस्वत्रन्यज्ञानभमानाकारप्रत्यच विषयार्थकत्वात् वेद म्यादः मोचहेतुश्रवणाप्रयोज्यत्वेन तदन्यज्ञानाय विशेषणेऽपि सुखत्वसामान्यलचणप्रत्यासत्तिस्वर्गीयसुखज्ञानजन्येन सुखं दुःखामभिन्नं सुखादित्यादिकूटलिङ्गानुमानेन "यन्न दुःखेनेत्यादिवेदार्थस्य करणादयाप्तिः तादृशेश्वर ज्ञानविषयार्थक वादसम्भवति वाच्यं । उभयवादिमनापि तदन्यज्ञानस्य विशेषणीयत्वात् योगजधर्माप्रत्यच- - कूटलिंङ्गकानुमित्योर्भगवज्ञानस्य च प्राभाकरामिवात् । न च तथापि वेदार्थस्य योगजधर्ममूलकानुमानविषयत्वादमम्भवइति वाच्यं । कारणबाधेन तदनुमितिव्यक्तेः प्राभीरा मिला, 'मोक्ष हेतुश्रवण प्रयोज्यत्वेन वा तदन्यज्ञानं विशेषणीयं । अथ तथापि 'प्रमेयत्वादिसामान्यलक्षण प्रत्यासत्त्या वेदगतपदार्थ-वेद्गतपदार्थतावच्छेदकानां ज्ञानं ततः प्रमेयत्वादिरूपेण वेदगतपदार्थेषु प्रमेयवादिरूपेण बेदगतपदार्थतावच्छेदकानां प्रमेयत्वादिशेतुनः अनुमितिस्ततः प्रमेयत्वादिमोषणा केवल पदार्थतावच्छेदकप्रकारेण केवलपदार्थानां मरणं ततस्तत्समर कम हकारेणानुमानादेदजन्यज्ञानसमा ३५८
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy