________________
३५०
तत्त्वचिन्तामणी
रजामजनकशब्दज्ञानप्रयोज्यत्वादिति वाच्यं। शब्दज्ञानप्रयोज्यपदेन शब्दत्तिज्ञानप्रयोज्यता विशेषस्य विवक्षितत्वात् । न च तथाप्यात्मा शाब्दवानित्यादावतिव्याप्तिम्तदवस्था श्रात्मा गाब्दवानितिवाक्यअन्यशाब्दबोधम्य अात्मा शाब्दवानितिवाल्यार्थतया तदर्थविषयकजानमात्र व शाब्दबोधद्वारा(१) श्रात्मा पाब्दवानितिवाकावृत्ति-- जानप्रयोज्यत्वादिति' वाच्यं । यचायं घट इत्यादिल्किमिछान्द भाब्दत्वं ग्रहोला तयेव सामान्यलक्षणप्रत्यामत्त्या निखिन्नगाब्दवोधस्य जानं ततम्तेनैव जानेनात्मा गाब्दयानिति निरिवल मान्दवोधाका-- रिकानुमितिस्तत्रैव तदनुप्रितिव्योतदर्थविषयका या प्रामा আলালিনিৰাঙ্গালিয়ানাসশীলাম্ মমালবাসান विषयभ्या हेतुत्वारा सामान्यन्नक्षणाजन्यज्ञानशोभयवादिमिताभावेऽपि तदनु मितिव्यकरभयवादिमिद्धत्वात् परनये शाब्दत्वाकारकयत्किञ्चिच्छाब्दज्ञानादेव निरिवलकान्दबोधप्रकार कतदनुमितियकेमत्पत्तेः । म च तथापि शब्दवृत्तिज्ञानाप्रयोज्यया सुखत्वं दुःखामम्भिनत्ति सुग्नमा त्रत्तिधम्मैवादित्यनुमित्या विषयौहतार्थकवेदेऽव्याप्तिः किं बहुना प्रमेयत्वाभिधयलादिमामान्यलक्षणप्रत्यामत्तिजलानाधीनेन प्रमेयमभिधेयवदित्यनुमित्यात्मक ज्ञानेन सर्वस्यैव वेदार्थस्य विषयौकरणदभम्भव एवेति वाच्यं । तदन्यज्ञानम्य(२) खजन्यज्ञानसमानाकारत्वेन विशेषणीयत्वात्, खजन्यज्ञानसमानाका
(१) विषयविधया शाल्दवोधहारेत्यर्थः । (२) शब्दवृत्तिमानप्रयोज्यातिरिक्तज्ञानस्थति ख० ।