SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ . शब्दाख्यतुरीयखगड़े तात्ययवादः । ३५० জীন্ধিক্ষমালাইলামাবা, ন যা স্মা গানিস্তাदावतियाप्तिः पात्मा शाब्दवानित्यादिमानसलौकिकप्रत्यक्षानुमित्यादेरपि स्वसमानार्थक शब्दज्ञानप्रयोज्यानिरिकतया शाब्दज्ञानातिरिकतया च तदिषयार्थकत्वात् श्रात्मा शाब्दवादित्यादिमानमप्रत्यक्षादेः स्वविषयशाब्दबोधजनकौभूत प्रब्दज्ञानप्रयोज्यत्वेऽपि तस्य शब्दस्यात्मा शाब्दवानिति वाक्याममानार्यकत्वात् । नापि वेदगतप्रत्येकपदजन्यप्रत्येकपदार्थोपस्थितिप्रयोज्यामितिविषयार्थकतया अ-- सम्भवः प्रत्येकपदस्थापि वेदजन्यज्ञानममानाकारकहानजनकतया पदार्थोपस्थितिमूलकान मितेरपि तादृशशब्दज्ञानप्रयोज्यत्वात्। श्रतएव शब्दघटितदृष्टार्थकभारतादौ) तादृशदृष्टार्थकवेदे च नातिव्याप्तिः तदर्थविषयकजानमाचम्य शब्दज्ञानप्रयोज्यवे:पि ) स्वजन्यजानममानाकारज्ञानजनकगब्दज्ञानाप्रयोज्यत्वात्। न च तथापि वात्मा प्राब्द प्रत्यक्षसमवायोत्यादिरूपशब्दघाटनदृष्टार्थकभारतादौ तादृशदृष्टार्थकवेदे चातिव्याप्तिः श्रमा शब्दप्रत्यक्षसमवायौतिशब्दस्यापि तदर्थान्तर्गतत्वेन(२) तदर्थविषयकज्ञानमानस्यैव स्वजन्यज्ञानममानाका (१) भेर्यादिकं सब्टअनकमिन्यादिदृयार्थ कभारतालायित्यर्थः । (३) विशेषणशानादिविधया साक्षात्कारणीभूतप-ब्द ज्ञानप्रयोज्यत्वग्य तथ खौकारे व्यापार द्वारा कारणीभूलशब्दमानप्रयोज्यत्वस्य निखिलवेदार्थविषयकशाब्दबोधे न्याव्यत्वात् घरमव्याख्याने शब्दातिरिक्तपदं व्यर्थमेवेति ध्येयं यदि तन न खौनियंत तदा यत्रापि अस्वीकारादत. एवेत्यादिकमसातमित्यपि ध्येयं । (१) आत्मेत्यादिवाक्यार्थान्तर्गतत्व नेत्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy