SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३५२ तत्वचिन्तामणौ अथ परनये ईश्वरामभ्युपगमात् जन्यज्ञानाअन्यत्वं न कापि वेदत्यसम्भवः । न च तन्मते वेदस्य नित्यत्वात् नासम्भव इति वाच्यं । तथा मनि वर्णानां नित्यत्वं विना तद्घटितवेदानुपूर्या नित्यवासम्भवेन शब्दमाचस्यैव नित्यतथा भारतादेरपि नित्यत्वाभारतादापतिव्याप्तितादवस्थादिति चेत्, न, अन्यज्ञानाजन्यत्वपदेन जन्यभानअन्यत्वेन · यन्नैयाथिक मिर्द्ध तदन्यत्वस्य विवक्षितत्वात् । श्रतएव सम्मतेऽपि अन्यपदानुपादानेऽमन्भव.इति अन्यपदं मार्थकं, अखण्डा-- भावघटकत्वाच न स्वमते नैया किकमिद्धेत्यस्य वैयध्य, खमतमात्रमाधारणलक्षणरक्षे तु तत्र देयमेव, रामाधुक्रवेदसमानार्थकस्मत्यादेरपि सावत्पदविषयकजन्यज्ञान जन्यताना तियाप्तिः, एवं यत्रादि. स्थले वर्णोत्पत्तिम्बौकनये धन्त्रोत्थितस्मत्यादावपि नातिन्याप्तिः तस्यापि वादकजन्य ज्ञानजन्यत्वात्, वाय्वाद्यभिघातजस्मत्यादौ भागाभावः वाय्वाभिघातस्य वर्णत्पादकत्वे मानाभावात्. नत्पूर्वमवश्यं कस्यचित् जन्यज्ञानसत्त्वेन तस्यैव फनोपधानात्मकजन्यतायास्तच सत्त्वाच्च ज्ञानत्वेन वर्णत्वेन कार्य्यत्वेन च कार्य-कारणभावात् । न च तथापि भगवदुचरितमनुस्मत्यादावतिव्याप्तिरिति वाच्य। तस्य भगवदुश्चरितत्वे मामाभावात्, भगवहौता च वेदएव तचैव "भगवद्गीताखूपनिषखिनि श्रवणादिति न तचातिव्याप्तिः, अस्तु वा तदन्यत्वमपि विशेषणं वेदातिरिक्ने शब्दोपजौविप्रमाशमाचगम्यार्थके भगवटुक्रवाक्यान्तरे मामाभावात् । अथ मास्वतिव्याप्तिस्तथाप्याधूनिकोकवेदे स्मृति-भारतादेर) अनौत्य प्रयुके दैववशमन्पो बेदे चाव्याप्तिः तस्य न्यायनये जन्य
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy