SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ यदा समानविभक्तिकयोरभेदानुभवबलात् विशेष hi मिथिमम्भवेऽपि नद्राहित्याभावात् स्तोकं पचतीत्यादावभावाच । अत एव विशेषणवाचकपदे विशेष्यवाचकपदोत्तरानुमन्धौयमानविभक्तिभित्रविभफिराहिय, विशेष्यवाचकपदं विशेषणवाचकपदोनरानुसन्धीयमानविभक्तिभिमविभक्तिराहित्यं वा तदित्यपि न, स्तोक पचनीयादावभावात् सन्दरं दधि दधौदं नौलोत्पलमित्यादौ सुप्तविभक्तिमसारतोऽप्यभेदान्वयवांधाच, दितीये राजपुरुष इत्यादिपष्टौतारापुरुषादौ नौलोत्पलस्येत्यादिकर्मधारये च लुप्त विभकिस्मार भाष्यनुपपत्तेश्चेति । तथापि थादृश्य-यादृश विशेषण-विशय्यवाचकनोलपटा दिपदममभिव्या दारात् नौल-घटाद्योरभेदावाबोधोऽनुभवमिद्धस्तादृश तादृशनोल घटादिममभिव्याहार. एन नीन-घटाघोरभेदान्वयबोध आकाग, ममभियाहारश्च कचिदव्यवहितपूर्ववत्रिं, करिदव्यवहितासवर्तित्वं, कचिदपूर्ववर्तितत्तत्पदपूर्ववर्तिवादिकं, कश्चिदुत्तरवर्तितत्तपदोत्तरवर्तिवादिकं इति क्रमेण बोध तत्तनिश्चयस्य च स्वविशिष्टनो लघटायभेदान्नयबुद्धिवावच्छिन्नं परि हेतुत्वमिति न परस्परं न्यभिचारः, तादृशभमभिव्या हारमध्ये । अमानविभकिकयोः समभिव्याचारोऽपि प्रविष्ट इति विशेषण विभ केराकाक्षासम्पादकत्व युकमिति ध्येयं । : . प्रचात्यर्थतावच्छेदकावच्छिमाग्वितावार्थबोधकत्व सम्भवति तत्प रित्यागस्थानौचित्यादाह, 'यति. 'अभेदानुभवबसादिनि, अभेद मंमर्गतया प्रकारतया चौभयानुभवस्या कारात इत्यर्थः, विशेषण
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy