________________
...तत्वचिन्तामयी
वयबोधे श्राकासामन्यत्त्यर्थमेवेत्यर्थः, न तु तदर्थव नौशलायवार भेन सममन्वयबोध इति भावः । यद्यपि विशेषणविभोरभेदावर बोधे कथमाकाङ्गामम्पादकत्वं । न च नौलेन घटमानयेत्यात अभेदान्वयबोधे श्राकाशाभावाविशेषण-विशेष्यवाचकपदयोः समा विभक्रिममभिव्याहारस्याभेदेनान्वयबोधे श्राकाक्षावालस्य श्राकाशा
मन्पादकत्वमिति बाथम । नौलघटः नौलोत्पलमित्यादिमम • सस्थले सुन्दर दधि दधौद मियादादसमासस्यले चाभेदान्वयबोध सुपपत्तेः(९) । न च तत्र सुपविभकिस्मरणादेवावयबोध इति वाच्या तदस्मरणेऽपि प्रभेदान्वयबोधात् राजपुरुष इत्यादिषष्ठीतत्पुरुषार गुप्तविभहिस्मरणेनापि समाविभक्तिकलानुपपतच तत्र षष्ठ्या ।
नत्वात् न तु प्रथमायाः, एवं नीलोत्पन्न स्वेत्यादिकर्मधारयादाव सुप्तविभकिस्मारगोम भमानविभफिकलाममावः तत्र तत्र प्रथमाया लुप्तत्वात् म तु सध्याः । म प्रथमादलुभत्वेऽपि नाकारणा तचान्वयबोध इति वाच्यम् । मुटतर (नुभवाविरोधात् । अत विरुद्धविमक्रिराहित्यमभेदान्वयबोधे तन्वमित्यपि निरम् ! कि विभक्रिराभियं हि विशेषावा'वकपदे विगेय्यवानकपदोतरी भकिभिन्न विभनिराहिावं, विशेय्यवा चकपद विशेषणवाचकपद कारविभन्निभिन्न विभक्तिराहित्यं वा, नाद्यः सुन्दरं दधौत्यादा अमिद्धेः प्रतियोगिकोटौ विभक्त प्रवेश प्रसिद्धि सम्भवेऽपि तमा त्याभावात् सोकं पचतीत्यादावभावांच्च । न द्वितीयः, द. नौलोत्पलमित्यादौ श्रमिद्धेः प्रतियोगिकोटौ विभश्यप्रवेश
(१) बभेदान्धयबोधाभापरिवि ग ।।