SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अाम्दाख्यातुरोपखले भावशिवादः। प्रयोजकावाच्च गौरवादप,शादप्यन्वयबोधाचन चालासंसर्गामहः, बाधकाभावात् । तस्मात् क्रिया, जान प्रतिबन्धकमिति भाव:(१) । गौरबेणान्ययासिद्धिमुक्का स्थभिभारमप्याच, 'अपभ्रंशादपोति माधुत्वेगाभायमानादपोत्यर्थः, 'अ'. अपभ्रंशस्थले; 'बाधकाभावादिति संमर्गग्राहे बाधकामावादित्यर्थः, माधुत्व जामस्य ९) हेतुबामिद्धेरिति भावः । ननु दार' कीत्वं पिधेहि द्वारं पिधानं कृतिरित्यादावेकदेशनिराकाङ्गस्यले क्रिया• कर्मभावेनान्वयबोधे इष्टापत्तिः सत्येक देशमाकाङ्गत्ये अषयप्रतियोग्यन्तरस्य यथाकश्चिदुपस्थितेरेव शाब्दधौधेतुत्वान्धुपगमेन प्रत्यक्षामुमानादिना तदुपखितिवनिराकाक्षपदभन्योपस्थितेरपि शाब्दबोधे बाधवाभावात् । न चानुभवविरोध इति वाच्यं । तथा मति पदजन्यपदार्थोपभ्यिक्षि विना : नान्यबोध इत्यमुभवादेव.. . . शब्दाध्याहारभिद्या विवादपर्याप्नेः । न चैवं क्लीत्यादिविशेषकपिधानादिप्रकारकाम्वयबोधे पिधेतीत्याद्यानुपृथ्वौं विशेषात्मकाकाझालामस्य छेतत्वमु पेयते न पा, प्राधे अर्थाध्याहारस्थले एकदेश. मिराकाङ्क्षस्थले च व्यभिचारः, अनये दारं कर्मत्वं पिधान कामरिवानि निराकाङ्गस्थलेऽपि द्वारकर्मकपिधानानुकुलकतिमानि ....... ......... ( অঙ্গ যায় অবস্থান দ শান্ধা মনিশ মি . अलगकोभूत शानविघटकतयेति भावः । FM .. '
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy