________________
4+reke...
प्रियायाः कर्मणश्चीपस्थितेतुत्यत्वात् । रवंविधपदोपस्थापिते परस्यरमाकामा नास्तीति चेत, नाकाशायां पदविशेषोपस्थापितत्वं तन न तूपस्थितिमात्र, अर्थविशेषेऽसाधुत्वान्नाचान्वयबोध इति चेत्, न, पिधे. नौति पदं विना हारमित्यस्याप्यसाधुत्वात तदर्थयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञान यान्वयबोधे
...----....
रिति केवलं पिधेशीयुक्तौ दारमित्यस्य केवल द्वारमित्युक्तौ पिधेषिपदस्याभ्याचार आवश्यक इति ध्येयं ! “एवं विधेति द्वारं कर्मसेत्यादिपदेत्यर्थः, 'श्राकाङ्क्षा' शाब्दबोधेच्छा, 'भाकाक्षायां' परस्परं भारबोधेछायां। ननु द्वारं कर्मवमित्यादौ भेदान्वयबोधे अमाधुबज्ञानमेव प्रतिबन्धकमित्याशङ्कते, 'अर्थविशेषे अमाधुत्वादिति द्वारं कत्वमित्यादौ भेदान्वयवोधे असाधुलादित्यर्थः, सत्रामाधुत्वञ्च तदअमकतथा पाणिन्यायभिप्रेतत्वं, 'साधुवादिति क्रिया-कम्मेभावेनापथबुद्यनमकनया पाणिन्याद्यभिप्रेतत्लादित्यर्थः । ननु माधुत्वस्य(१) फलोयतया यवान्वयनोधी म दृश्यते तत्रैवामाधुत्वं कल्यते, म छि बारमित्यव पिधेक्षिपदं विना माग्वयबोध इत्युभयमिकमित्याचे. राह,(२) 'माधुलज्ञानस्येलि मिरकामाधुत्वाभावज्ञानस्येत्यर्थः, तथा जनकीभूतं शामं विघटयत एव ज्ञानस्य प्रतिबन्धकतया नामाधुव- .
(९) बसाधुत्वस्येति ग। - (२) इत्यनुभवमिडमिन्यसवेराहेति स.।