SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ "अवासत्तिवादसिहोला। उच्यते, क्रियाप्रदोषस्थापिता क्रिया, कारकपदोपस्थापितच कारकं परस्परमांकाङ्गति न तूपस्थिति. मा अन्यथा दारं कर्मता पिधेहि हारं पिधानं कृतिरित्यचापि क्रिया:कर्माध्याहार इयान्वयबोधप्रसार .........." ___ • प्रथामत्तिवादसिद्भामरहस्यम् । • 'क्रियापदेति धातुपदेत्यर्थः, 'क्रिया पिधानादि, 'कारपदेति प्रमादिपत्यथः, 'कारक' कर्मत्वादि. 'भाकाश्मीति परस्परं शादेशाविषयो भवतीत्यर्थः, 'अन्यथेति यथाकथञ्चिदुपस्थितक्रियादिमावस्यैव परस्परं प्राब्देछाविषयत्वे इत्यर्थः, “क्रिया-कांध्याहार वेति क्रिया-कर्मवरूपाध्याहार वेलार्थः,१५) उच्च पदमारितपदार्थ जिज्ञासा आकाक्षेत्याचार्य्यमतेन, नव्धन स कर्मचादिविशेषकाधेयतासमर्गकदारप्रकारकशाब्दबोधे बारमियानुपूर्वोविशेषस्य कतिविशेष्यकानुकूम्बलसंसर्गकपिधामप्रकारकशाम्दबोधे । पिगौत्यामुपूर्तीविशेषस्य श्राकासात्वमावश्यकम्, अन्यथा हार कर्मक पिधेशि बार पिधानं कतिरित्यचापि नावृषालयकोषापो ------------ ---- (२) बिया-कम्मरूपाध्याहार वत्वर्थ इसिखा।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy