________________
तत्त्वचिन्तामो
वर्णाः प्रतिनियतव्यञ्जकव्ययाः पाश्रयेण सह समानेन्द्रियागायत्वात् गन्धवत् इत्यापासतः सत्प्रतिपक्षत्वात्।
___ 'वर्ण इति, पूर्वोपवर्णितमाध्यस्य प्रतियोग्येवाच माध्यं, पक्षोऽपि पूर्ववदेव, ककारत्वाद्यवच्छेदेन माध्यमिझेरुद्देश्यलं तेन न्यायनये मांशतः मिद्धमाधनं, 'आश्रयेणेति खकाराद्याश्रयग्राहकेन्द्रियायायत्वादिति यथाश्रुतोऽर्थः, यद्यदाश्रययाकेन्द्रियाग्राह्यं तन्तेन मम निरुक्तप्रतिनियतव्यचकव्यञ्यं यथा रमेन गन्ध इति सामान्यतो व्याप्तिः । यद्यप्यत्राप्यतौन्द्रिययणकादौ घटादिवृत्तिरूपादिकमादाय व्यभिचारः उपनौतभानमादाय मिद्धमाधनापत्या प्रतिनियतव्यचकव्यज्यत्वस्य माध्यस्थ लौकिकमाक्षात्कारविषयवघटितत्वेन तत्र साध्याभावात्, तथापि नव्यत्यासेन लौचिकमाक्षाकारविषयसदाश्रयागाइकेन्द्रियग्राह्यत्वं हेवढे विवचितः, इत्थञ्च याकादौ९) याह्याल्वाभावादेव न व्यभिचारः । बटादिवृत्तिगुरुत्वादिकमादाय तवृत्तिगन्धादौ व्यभिचारवारणय लौकिकसाक्षात्कारविषयेति नदित्यस्य विशेषणं । न च तथापि खकाराद्याश्रयस्य गगमस्य ग्राहकामिया पक्षे हेलमिद्धिरिति वाच्यं । परनये गगनम्यापि खकाराद्याश्रयस्य चाक्षुषतथा ग्राहक प्रसिद्धिसम्भवात्, अयाहकेन्द्रिथापाहो लौकिकसाक्षात्कारविषयतदायकत्वं वा विवक्षणीयं लौकिकसाचात्कारविषयेति च तदित्यस्य विशेषणमिति दिक् । अब
(१) अतीन्द्रियादाविति ख. ।