________________
दिवान्चयबोधाभावात् । एवच्चान्वयप्रकार कर्मत्वाद्युपस्वापकविभक्त्या दिमत्यदविशेषस्य तदुत्यापिताकाङ्क्षादेव ज्ञानं वाक्यार्थधहेतुरतो न तैर्विना ज्ञापकत्वमात्रेण ज्ञातादर्थधीः, हस्त - करादिसन्देहे कुशमानयेत्यादौ विभक्त्यादिज्ञानादेव वाक्यार्थानुभव इति, मैवं, न हि तत्तदित्यादिमत्पदविशेषन्वेन वाक्यार्थधीहेतुत्वं अननुगमात्, किन्तु घटः कर्म्मत्वमित्याद्यन्वयविरोधिपदाजन्य पदार्थोपस्थितिस्तथा सा चेहाप्यस्ति । वस्तुतस्तु नानापदात् पदार्थोपस्थित्यनन्तरं वाक्यार्थ
मात्रेण, हस्त-करादिसन्देहस्य वर्णानुपूर्व्वा व्यभिचारेऽपि विभक्त्यादिज्ञानस्य न व्यभिचार इत्यत श्राह 'हस्तेति, 'तत्तदिकीति श्रमादिविभोः, 'पदविशेषत्वेनेति घटादिपदतेनेत्यर्थ:, 'श्रमनुगमादिति, कलममानय घटावानय इत्यादितोऽयमयबोधादिति भावः । 'घटः कर्मत्वमित्यादौति, 'श्रन्वयविरोधीति पदविशेषणं ! नमु अम्वयविरोधित्वं श्रन्वयानुकूल त्रिभक्त्या दिशून्यत्वं वाच्यं तथाच विभत्यादिरहित नित्यानुमेयवेदात् कथमन्वयबोध दूत्यस्वरमादार, 'वस्तुस्थिति, 'तथैवेति तत्तदित्यादिमत्तत्तत्पद विशेषज्ञानत्वेनेवेत्यर्थः, 'सामग्री' तत्तत्पदविशेषज्ञानस्य हेतुत्वं न शाब्दबोधमाये व्यभिचारात् श्रननुगमाच्च किन्तु तत्तदम्बयानुभवविशेषे एवञ्च महताले तदर्थज्ञापकत्वज्ञानमेव कारणं न तु तत्र विशेषज्ञान
"