________________
शब्दाख्यतुरीथरव रोडे उह मच्छमवादः। . " बोधे सथैव सामग्री अनुमितवेदादाक्यानुभव विवक्षणैव सा स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य स्मृत्यर्थानभावकत्वात् धर्मिग्राहकप्रमाणेन तस्य तथैव सिद्धत्वात् । तवेश्वरस्येवाशरीरस्य कर्तृत्वे। श्रतएव वर्णपद विभत्यादि विशेषघटितत्वेनाज्ञातस्याखण्डस्य सखण्डस्य वा वाक्यार्थानुभावकत्वात् पदार्थस्थानीयस्तस्य
----------... ........ ... ... ... मिति भावः । 'तथेव' स्मृत्ययानुभावकत्वनैन, 'कटल इनि, धर्मिग्राहकमानेन मिस्त्वमिति शेषः, यथा अन्यत्र ऋप्तकारणारौरविरहिणोऽपि ईश्वरम्य कर्टत्वं धर्मिग्राहकमानसिद्धं तथान्यच क्लतमामग्रौविरहिणोऽपि नित्यानमेयवेदस्यानभावकलं धर्मियाहकमानसिद्धमित्यर्थः, अन्यथा चादिकार्यविशेषे विशिष्ट म्यैव कर्तृत्वं दृष्टमित्यङ्करेऽपि कटवं स्यात् कथमोधरा, 'श्रतएव' नशैव धर्मियासकमानमिद्धत्वा देव, ‘पदार्थम्या नीयमास्य वाकयार्थः' इत्यनो नैकोग्रन्थः, 'अग्लण्ड म्य' वणानाराघटितमरारम्य, 'सखगडस्य तद्घटितभरौरस्य, 'वाशब्द इवार्य, अनेनैव वरात्मयान्य नस्य मिद्धेरिति ध्येयं। ‘पदार्थस्थानीयः' पदाथापयितीय:, 'तस्य वाक्यार्थः सञ्जयवाक्यार्थः, यथा पदापिस्थितौ न पदानरापेक्षा तथा तन्नन्ये शाब्दबोधेऽपौत्यर्थः । - केचित्तु यस्मिन् क्षणे पदार्थस्मरणं तालानेव क्षणे तम्मन्ये भादवीधे न पदार्थस्मरणरूपच्यापारान्तरापेक्षेति भाव इत्याजः ।
ननु तथाखण्डत्वे वर्णममूहलरूपं पदत्वं पदममूहत्वरूपं वाक्यलच
61