SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ पुर वाक्यार्थस्तच वर्णसमूहः पदं पदसमूहोवाक्यमित्यचापि ततो ग्रहः प्रमाणशब्दत्वमात्रेण तस्य सि अन्यथा क्लृप्तहेतुं विना सेोऽनुभावक इत्यादी तदसि'हावाश्रयासिद्धिः सिद्धौ वा बाधः तेन विनैव सर्व्वानुपपत्तिं परिभूय तदनुभावकत्वस्य धर्म्मिग्राहकमानसिद्धत्वात् । श्रतएव क्वचित् स्तुति-निन्दाभ्यां कल्पित कथं स्यादित्यत श्राह तचेति नित्यानुमेयवेद इत्यर्थः, 'वर्णसमूहः पदमिति वर्णसमूहत्वरूपं पदलमित्यर्थः, 'पदसमूहो वाक्यमिति पद्ममूहत्वरूपञ्च वाक्यवमित्यर्थः, श्रस्तौति शेष:, 'प्रमाणशब्दलमाचेति, 'माचपदात् पदल वाक्यवयोर्व्यवच्छेदः, 'सिद्धेः' धर्मिग्राहकमानसिद्धेः, 'श्रन्यथा' शाब्दबोधमात्रे एव तत्तदिभक्त्या दिनमभियातततत्पदविशेषस्य हेतुत्वे, 'म' नित्यानुमेयोवेदः । विशदयति, 'तेनेति कृप्तहेतुमेत्यर्थः, कप्तहेतोरपेति तचानुभावकत्वस्यैवासम्भवादिशिष्टमभिव्याहार विशेष स्यानुमातुमशक्यत्वादिति भावः । त्वयेदमवश्यं स्तुति - निन्दास्यले मन्तव्यमित्याह श्रतएवेति यतएव शाब्दबोधमाये न तत्तद्विभक्त्यादिममभिव्याहृततत्तत्पदविशेषस्य हेतुत्वं श्रतएव 'कचित् तदर्थज्ञापकत्वज्ञानमाचादप्यन्वयबोधइत्यर्थः, 'स्तुतौति "तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन पंजेत" इति वाक्येत्यर्थः, 'निन्देति "यो ब्राह्मणानवगुरेतं शतेम यातयेदिति वाक्यार्थः श्रच विधिवाकः स्वाश्रवणादिति भावः । "
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy