SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ साम juri देवाग्यत्वस्याभ्युपगमात् । वस्तुत नृत्यनियामकसम्मन्यस्याप्यभावप्रतियोगितावच्छेदकत्वात् ताकौ नाक्रिमिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वाभावस्ताको ताकम्यतेत्येव aarर्थ: । संसर्गपदञ्च प्रतियोगित्वस्यान्वयितावच्छेदकसम्बन्धाafratern अन्यथा व्यधिकरणसम्बन्धावच्छिन्नाभावप्रतियोगिलमादायासम्भवापत्तेः श्रत्यन्ताभावत्वञ्च प्रतियोगितावच्छेदकसम्यवेन प्रतियोगिव्यधिकरणाभावलं, (९) न तु मानमर्गाभावत्वं, मातस्तादाम्यसंमर्गकाम्यबोधस्वजे वयितावच्छेदकता दाम्यसम्बन्धादचिचात्यन्ताभावप्रतियोगित्वाप्रमिया श्रव्याप्ति:, घटस्य ग्टहमिharat er संयोगादिरेव षष्यर्थशास्य ममवायेन ग्टहेऽन्यस्तच as an extrater fascलव्यापारे संयोगादी लक्षणा तस्य च समवायेन चैत्रेऽम्पयमात्र च संयोगादेरव्याप्यदृत्तितया गृहचैिवादिनिष्ठाभावप्रतियोगित्वादव्याप्तिवारणाय प्रतियोगिव्यधिकरपामभावविशेषणं । स्वानित्यादौ यत्र तदादिपदं ममवाअसम्बन्धम् रूपप्रकारेण कमवद्वापरं तत्रापि वायौ ममयम'भावविरूपव्यत्यभावस्य समवायेन रूपात्मकप्रतियोगिव्यधिकरपातथा नातिव्याप्तिरिदेव रमणीयं । केवलान्वयिनि पूर्वीका (१) तथाच प्रतियोग्यनधिकरं तद्यक्तिनिष्ठाभावप्रतियोगित्व प्रमाविशेध्य aretaratanaग्यतेति भावः । * (९) तथाच रूपसमवायस्य समवायानतिरिक्ततया पूर्वकल्पेऽतिव्याप्तिरिति • भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy