SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Pin शब्दाम बोग्यतावादः । rain तदभावः । " मुद्धति, 'प्रमेयमिति, 'प्रमेयनिष्ठात्यन्ताभावेति प्रमेयत्वाश्रयादिनिष्ठप्रतियोगिव्यधिकरणाभावेत्यर्थः, 'गोले' . गोलाधिकred, अन्यथा विशेषणता विशेषसम्बन्धावच्छिन्नाभावस्यैव लच टकतथा तदवगोत्वाभावस्य प्रतियोगितावच्छेदकसम्बन्धेम प्रतियोगिव्यधिकरणाभावात् गोले प्रमियमभवात् विशेषणता विशेधमम्बन्धेन गोत्वस्थ प्रतियोगिनोऽधिकरणाप्रसिद्धेः । व्याप्यवृत्तिस्थले प्रतियोगिव्यधिकरणत्वम्यामुपादेयलमते वस्तुतस्तु च यथाश्रुतमे साधु | 'वाय' वाचवरूपतादाग्य मंसवनधर्मधर्मिभावे, ९) वस्तुतस्तुकल्पे व 'वाया' वाच्यवाद । चित्तु तानेव घटक पूर्वव्यक्तिविशेषलाभ: शब्दबोधे कापि न स्यात् एवं प्रमेय इत्यादौ यच तदादिपरं ममवायसम्बन्धेन गुणाधन्यविशिष्टभत्तालप्रकारेण तादृशमत्वगुणपरं Furti सर्वमिद्धमतस्तत्रापितत्वविशिष्टा वषितावच्छेदकमम्बन्धे तवछिन्न निष्टात्यन्ताभावप्रतियोगित्वमकारhaarateeran विवच्छिन्नस्यावयबोधे थो ग्यतेत्येत्र लक्षणार्थ: (९) । न चैवं शिंशपा वृतः नौलोघट इत्यादाव (1) अपत्य इत्यर्थः । (९) aura far तानितिविशिष्ट समयायाधिकरणता न गुणादाविति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy