SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतोगड योग्यतावादः । .. 'दयोः परस्परं योग्यताशानं तयोरेव परस्परमवयोऽन्त पयो-" ऽस्तु मंशयात्मकं निश्चयात्मक वा न तज्ज्ञानं तयोः भाब्दबोध .. विषयोऽपि मामाभाव इत्यभिप्रायात् । न चैवं ततड्यक्तित्वरूपेशायोग्यता जामस्य हेतुत्वे सामान्यतः पदार्थवावच्छेदकरूपोगायोग्यतानिश्वयेऽपि शाब्दबोधापत्तिरिति वाच्य। अन्वयितावच्छेदकाप्रथलविशिष्टतप्तब्यक्तित्वरूपेण योग्यताज्ञानस्य हेतुत्वाभ्युपगमात् । न तथापि स पवामित्यादौ यत्र तदादिपदं समवावमम्बन्धेन रूपप्रकारेण रूपवायुपरं तत्रापि योग्यत्वापत्तिः वायौ रूपयनिनिरूपितत्वविशिष्टममवायाभावसत्त्येपि तदभावस्य समयाथात्मकातियोगिसमानाधिकरणत्वादिति वाच्यं । लक्ष्य किमिमपिताम्वयिताव বলম্বনাশখিনাৰম্বাৰমিলিলিথিনमें-धर्शिभावस्य विवक्षितत्वात्, धर्म-धर्मिभावश्च वृत्तिनियामकानियामकसम्बन्धेन सत्तन्माचसाधारण: स्वरूपसम्बन्धविशेषः, न स्वाधाराधेयभावमाचं, तन वृत्यनियामकानकमत्यादिमम्बन्धस्यलेऽपि नामसिद्धिः । अतएव धर्म-धर्मिभावविषयककमानत्वं विशिष्टचामावमिति मौमांसकाः । इत्थञ्च प्रतियोगित्वप्रमेत्य प्रतियोगित्वं विशेषणानाविशेषमम्बन्धावच्छिनत्यमेव मर्वच विशेषणीयं । न च तथापि म प्रमेय इत्यादो या तदादिपदं समवायमम्बन्धेन गुणाद्यन्यत्ववि. शिरमानावगुणपरं तथापि योग्यत्वापतिः विशिष्टमस्तायाः मत्ता নিৰিহ্মন স্বসুিনিনিষঅনলগঘিঞ্জিল गुणभिटाभावप्रतियोगित्वविरहादिति वांछ। तच योग्यवस्टखात्, यदा तु विशिष्टनिरूपिताधारत्वसम्बन्धन विभिटमालवर
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy