SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 'सत्वाचनमामी केंदन रकतादशायाच घटेऽत्यनाभावसत्वात्, एवं काई पसौत्यादौ यत्र तिकोऽनुकूलम्यापारे वकौ. समक्षा भयोगेन च नदन्वयः कतरि काष्ठादौ तब संयोगस्यैवान्वयितावच्छेदकसम्बन्धतथा नस्य किश्चिदवच्छेदेन काठादावत्यन्ताभावादयायापत्तेः । एतेन ইয়িম্বন্সলিমঝমিচ্ছিল্পসনিশীশিশুনাআমি না नस्य च प्रतियोगियधिकरणलाभावात् । न च तथापि यत्रावथिना१च्छेद कसम्बन्धी माना तम चालनोन्यायेनाभावमादायासानिरिति वाचं । तद्व्यकिनिरूपितान्ययितावच्छेदकसम्बन्ध नकिनिष्ठात्यनाभावप्रतियोगित्वप्रमाविशेष्यत्वाभावतातौ नानयोग्यतेदि क्रमेण घटायाहिकतया तत्तयाक रेव लक्षण घटकतया चा सनौ न्यायेमाभावमादायाच्याप्तिविरहात अन्यथा पदार्थतावच्छेदकरूपण पदार्थयो: सम्बन्धतावच्छेदकरूपेण अन्ययितावच्छेदकमम्बन्धस्य च लक्षण घटकत्वे नौलो घट इत्यादावल्याश्यापतेः मौलनादाम्यस्य रमघटादिनिहाभावप्रतियोगत्वेन घटनिष्ठात्यन्ताभावातियोगितामा विशेष्य- . स्वाभावविशत् । न चैवं यद्यक्तियोः परस्परमन्वयस्त नाशि चोरेक प्रातिखिकरूपेण परस्परयोग्यत्वज्ञानं तिरिति फलितं । तमा) युगमहलेषाप्यशक्यमिति वाच्यं ! योग्यतायाः संशयमाधारणभानस्येव हेततथा प्रानिखिकसकसव्यक्तीनां परस्पर योग्यता निश्चयविरहेऽपि चतिविरक्षात् । न च .प्रातिविकनिश्चित्तव्यकोगा । परस्परयोग्यतासंशयोऽपि सर्वच दुःसम्भव इति वाच्यं । यद्यकि . ) योग्यत्वज्ञान। (२) तचं योग्यतासंशयादेव शान्दोध इति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy