________________
शब्दारयतुरीयखण्डे शब्दाप्रामाण्यवादः ।
तदुभयसरापत्ति । एतेन लक्षणाद्यनुरोधातात्पर्य्यग्र वाक्यार्थधहेतुः तात्पर्य्यश्व पदार्थ संसर्गविशेषप्रतोत्युद्देश्यकत्वं तथाच तद्ग्राह कानुमानादेव तात्पर्य्यज्ञानावच्छेदकतथा संसर्गसिडिरित्यपास्तं ।
(२)
प्रसङ्गः निरुक्रमंशयप्रतिबन्धरूपफलोपहितत्वप्रसङ्ग इति यावत् यद्वाकन्ये 'प्रवृत्तिप्रसङ्गः' निरुक्तप्रवृतिस्वरूप योग्यत्वप्रमङ्गः, 'तदुभयेति भ्रमविषयकेश्वर ज्ञान भ्रमयोरभेदापत्तिरित्यर्थः उभयोरेव व्यधिकरणप्रकारकज्ञानत्वादिति भावः । 'पतेन' दवाव तादाम्यसम्बन्धेन रजतप्रकारकज्ञानस्येव इदं रजतं न वेति संशयतिबन्धकले ताज्ञानस्यैव तादाम्यम्बकेन रजतप्रकारकमवृत्तिरूपयोग्यत्वेन वा. 'इति परास्त मित्यग्रेतनेनान्वयः, 'लक्षणादीति वाचणादिस्याने शाब्दबोधे विनिगमकानुरोधेनेत्यर्थः श्रादिना नानाष्टिपरिग्रहः, तात्पर्य्यग्रहेतुले योत्यादावधिकथने यांष्ट्रधरस्व लाक्षणिकार्थस्यैवाम्ययबोधः न तु शक्यायस्येत्यच विनिगमका भावापतेः एवं भोजनरुमये सैन्धवमानयेत्यादिकं सम्येवान्वयबोधो न तु अश्वस्येत्यत्रापि विनिगमकाभात्रापत्तेति भावः । संमगप्रतीत्यु - कलमिति (९) एकपदार्थे; पर पदार्थसंग प्रतीतौच्छयोश्चरितत्वमित्यर्थः, 'तात्पर्य्यज्ञानावच्छेदकतया' तात्पर्य्यघटक ज्ञानावकेदकतया, 'संसर्ग
(१)
राति क०, ख० ।
(९) इति परास्तमित्यपि पाठान्तरं रेशपाठ एवं टीकाकारसम्मत इति ।
"
(२) पदार्थ संसर्गविशेषप्रतोद्देश्यत्वं' इत्यच 'संसर्गप्रतीत्य एकत्वं इति कस्यचिन्मूलन्तकस्य पाठमनुष्टत्य वृशः पाठो तो मथुरानाथेनेति भाष्यते ।
"
•