________________
१८५
चितामयी
तत्प्रागभावसवेऽपि श्रोतरि तदुच्चारणेन तात्पर्य्यवशात् जलाम्बितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रागभावः घटः कत्वमानयनमित्यचापि तथेति चेत् । न । निराकाङ्गे तदुच्चारणजन्य संसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् । किव यचैको विमलं जलमि
9
1
"
•
ज्ञानवशात्, 'तत्प्रागभावेति तद्वाक्यज्ञानजन्यनदौ-कंच्चान्वयबोधप्रागभावसत्वेऽपीत्यर्थः, 'तदुच्चारणेनेति तद्वाक्यविषयक यज्ज्ञानव्यश्या नदी-योरम्बवोधजनितस्तजज्ञानव्यश्येत्यर्थः अस्य च 'संसर्गaratत्यमान्वयः, 'तात्पर्यवादिति तात्पर्य्यवशात् जलान्वितायानया इत्यर्थः, 'गर्गावगमोनेति श्रन्वयबोधोन जन्यत इत्यर्थः, 'न प्रागभाव इति न तद्वाक्य विषयकतज्ज्ञानव्यतिजन्यनदी - कच्छाबुद्धिप्रागभाव इत्यर्थः तथाच तदिति वाक्यज्ञानविशेषणं न तु वाक्यविशेषणमिति भावः । ददमुपलचणं तदित्यच वाक्यविशेषणले नौलोघट इत्यादी वक्तः क्रमिकशाब्दवोदयेका विनापि नौलोघट: मौलोट इत्यादिधारावाहिकशाब्दबोधापतेः तदाक्यस्यैव मरणेनान्यदा मोलोघटइति शाब्दबुद्धेर्जननी यत्वान्त्रीकोघट इति . शाब्दबुद्धिदमायामपि तादृशाब्दबोधप्रागभाववत्त्वादित्यपि बोध्यं । 'तथेति तदुच्चारणान्यधटवत्कर्मलमिति भेदापयबुद्धिप्रागभावेनेत्यर्थ: । 'निराकाङ्क्ष' इति घट: कर्मवमित्यादावित्यर्थः, तदुच्चारण
•
• अन्येति तज्ज्ञानजन्येत्यर्थः, 'संसर्गावगमेति घटवत्कर्मलमित्यादिभेदान्वयबुद्धिप्रागभावस्येत्यर्थः, 'सिसिद्धिपराहतत्वादिति तादृश
"
.