________________
.
दायतुरीयख उपभप्रश्चनवादः ।
मुक्षकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवमन्यत्वं जामहारा ज्ञायमानस्यैव वेदस्य स्मृतिहेतुतयानुमानं,
प्रतीत्य स्मृतौ व्यभिचारापत्तेः, तथाच वेदमूलत्वं वेदप्रयोज्यत्वं रति भावः। अस्तु वा जनकत्वमेव मूलत्वमित्यत शाह, 'जामेति वस्वानुभवेत्यर्थः, कालो वा वाथः। मनु जामव्यवहितस्य कारणत्वं
जनकत्वाच्च । 'अविगौसेति, लोभमूलकमा तेर्विगीतत्यानगयमूमकरमरोर्महाअनापरिरहौतत्वाद्देदस्यास्मृतित्वान् वितयमुपानं । महाजनस्वादृयार्थिपुरुष इन्यवधेयमित्याः । तञ्चिन्यं, एवं हि महाजनपदेनैव लोभमूलक स्पतिवारणे ‘अविगौतपदवैयर्थ्यापत्तः, न हि लोभमूलक स्टतिर पि अदूशार्थि पुरुषपरिग्रहौता, किन्तु लोभार्थिपरिमाहीतेव, ममादिना तथा परिग्रहे न्यायमूलकस्मृतावधि तथा मम्भये व्यभिचारतादवम्यापोः । अन्ये तु स्मृतित्वं पाब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणअन्यप्रमितिविषयाथैकभिन्नत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यवाक्यत्यं, तेग लौकिकवाक्ये न्या. यादिमूलकस्मती वेदे च न व्यभिचारः, एवञ्च चैत्यं वन्द त्यादिवोडागममूलस्मृतौ व्यभिचारादाह, महाजनेति, श्येने गाभिचरन् यजेते त्यादि३६० मूलकस्तो व्यभिचारः साध्ये वेदपदस्। विधिपरत्वेन तत्रभाध्यासत्त्वादिस्यतघाइ, 'यविगीतेति, विधित्वञ्च निषिद्धमानका दृष्टापतिपादकवेदत्वमतो म कलशं भक्षयेदित्यादिवेदान्तकम्तो भ व्यभिचार इति वदन्ति । कचित्त अलौकिकाविगौतस्मृतित्वादिति हेत्वर्थः, न्याय प्रत्यक्षम ले तु लौकियधी, यूपहस्तिस्मतिर्विगीतेति, स्मृतित्वञ्च ऋषिप्रणीत शब्दत्वं, तेन वेदस्यासतित्व, माणिनि-मन्वादिकन्तु स्मतिरेवत्याहुः । ननु वेदमूलत्वं वेदपरम्पराकारणतयामि निर्बहतीति उछिन्वेदमूलत्वनाकारमत बाह, 'वे देतीवि थावान्तरं।