SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ .. नाचिन्तामणी..... कुविन्दस्येव भामादिश्चवहितस्य पटे, न तु कारणकाररणता, वेदे सत्येव तत्प्रतिसन्धाने स्मृतिप्रणयनात, वेदार्थस्मृतिता च प्रसिद्धिसिद्धा, स्मृत्यर्थश्च स्मृतित रव उपस्थितः। न च स्मृत्यर्थबोधकवेदानुमाने स्मृत्यर्थ न क्वापि दृष्टमित्यत पार, 'कुविन्दस्येवेनि, 'आदिना चिकौर्षापरिग्रहः । पूर्वमतं व्यवच्छिनत्ति, 'न तु कारण-कारणतेति, वेदमूलवमिति शेषः । नन्वेवं स्मृतितोऽर्थ प्रतीत्य विरचितेदानौन्लनस्मृतौ यभिचार इत्यत आह, 'वेदे मत्येवेति, 'एवकारः 'तत्प्रतिसन्धाने' इत्यनन्तरं योज्यः, वेदसत्त्वे तत्प्रतिमन्धान एव स्मृतिप्रणयनादित्यर्थः, तयाच तादृशमतेरेवामिद्धत्वेन न व्यभिचार इति भावः । इदमापाततः वेदजन्यवाक्यार्यानुभवं विनापि स्मतितोऽथ प्रतीत्य स्मतिप्रणयमस्यानुभविकत्वात् । अप्रयोजकत्वनिरासायाह, 'वेदार्थति वेदसमानार्थस्न तिता महाजनप्रमिद्धिमिवेत्यर्थः, तथाच यदीयं वेदजन्यानुभवजन्या न स्यात् तदा महाजनानां वेदममानार्थकप्रसिद्धिमिद्धा न स्यात् इत्येवानुकूलतर्क इति भावः । __ केचित्तु दृष्टान्ते साध्यवैकल्यपरिहाराया ह, 'वेदार्थति वेदमूलमतिता चेत्यर्थः, दृष्टान्ते इति शेष इत्याहुः । नमु स्मृत्यर्थस्य प्रागज्ञानात् तदर्थानुभावकत्वेन वेदस्थानुमानाभावात् कथं तेन रूपेणानुमितबेदात् सर्वत्र वाक्याथधौरियनपाह, 'स्मत्यर्थश्चेति। 'सत्यर्थबोधकेति सत्यर्थयोधकत्वेन वेदानु
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy