________________
: चतामणी ।
करया तत् यस्मिन् सति क्रिया भवत्येव । शब्दे सति प्रभा भवत्येवेति नायं शब्दः प्रमाणं । न च शब्दो न प्रमाणमिति (१) वाक्यस्य प्रामाण्याप्रमाण्ययेार्थ्याघातः अस्याप्रामाण्येऽपि एत
प्रवृत्तिनिमित्तमुभयवादिसिद्धमेव केवलं जातिरूपत्वे तयावृतिरूपत्वे च विवाद इत्याहु: ( 1
कुतो न प्रमाणं तत्र हेतुमाह, 'तथाहोति, 'करणविशेषः ' प्रभायाः करणं, 'क्रिया भवत्येव' कार्य्यमुत्पद्यत एवेत्यर्थः तथाच hardratani करवमिति भाव:, 'प्रमा भवत्येव' व प्रमा भवति, श्राकाङ्गादिज्ञानविरहदशायां पदार्थस्मरणादिव्यापारविरहदशायाञ्च शब्दात् प्रमानुत्पत्तेरिति भावः । तथाच प्रमोपधायकत्वात्यन्ताभावा हेतु:, प्रमा च शब्दाविषयकत्वेन श्रनुमितिभिन्नत्वेन च विशेषणीया तेन स्वलिङ्गकानुमिति स्वप्रत्यचादाय म स्वरूपासिद्धिः । न च साध्याविशेषः तादृशप्रमोयधाय कान्यत्वस्य Starterer अन्योन्याभावात्यन्ताभावभेदेन भेदादिति हृदयम् । 'वाक्यस्य' भवदुक्तवाक्यस्य, 'प्रामाण्याप्रामाण्ययोः' प्रमोपधायकत्वे
"
(१) नायं प्रमाणमिति क० ।
(९) न च न प्राब्दः प्रमाद्यमितीति क० ।
(९) शब्दत्वस्य जातिरूपत्वं गुणगान कर्तृपरमते विवादः शब्दत्वस्य खडोपाधिरूपत्वे शब्दत्वस्य जातित्वाङ्गीकर्ट
चार पित्ये स्वमते विवाद होते समुदिततात्यर्थम् ।