SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ बोधापतेः घटोपस्थापकनामपद अम्-प्रमादिविभक्तिमत्वस्य शबान नामत्व-विभकिल्पयोर्धात्वाख्यातत्वयोश्च मसाधारणयोरनुगमयोरभावात् ताद्रयेणानुगमासम्भवाच्च । अपिच घटाधुपस्थापकमामादिपदे कर्मत्याधुपस्थापकविभत्तवादिमवस्य येन केनापि रूपेण शाम हेतुः तादृशमामत्व-विभक्वित्वादिमा वा घटपदस्खाम्पदवादिमा वा, भाद्यः प्रमेयत्वादिरूपेण भानादपि गाब्दज्ञानापनेः, न द्वितीयः घटमित्यादौ घटादिपढम्य नामवादिकममा दिपदम्य विभक्रियादिकमविदुषोऽपि शाब्दबोधोदयात्, नान्यः अननगमतादवस्थात इति अनाः अध्यवमिनपर्ववनिताममर्गक घटपंदत्वधर्मितावच्छेदकকাঝামাৰি বিয়ষধানানুরূণলিখল পাৰাম নাनियविशिएकोलविशेग्यताकाशेचतासंमर्गक-घटप्रकारकशाब्दबुद्धिवेन कार्यता, एवमव्यवहितोत्तरवर्तितामसर्गकानुस्खारनधर्मिताव'केदकक-घटपदलविशेषणतावच्छेदककमिश्चथवेन कारणता तादृशमिश्वविशिष्टकर्मत्व विशेष्यकाधेयत्वमंसर्गक- धरप्रकारकशाब्दबद्धिलेम कार्यता, वैशिष्यश्च स्वाधिकरपावच्छेदेन ग्याव्यवदितो तरक्षणवर्सित्वं, सच संसर्गविधया प्रविष्टनिति तदननुगमो न दोषाय म्वरूपमम्बन्धनले सम्बन्माननुगमस्थादोषतायाः सौनसात अन्यतमवादिना थशाकयधिद सुगममम्भवाच । एवं घटं घटौ घटान कलसं कलसौ कलमान् कुम्भ कुम्भौ कुम्भानित्यादौ पचदाम्पूर्बोतः कर्मवविशेय्यकाधेयनासंमर्गक घटप्रकारका चयबोधोऽनुभवसिद्धः तनदानुपूचौं निश्चयविशिष्टनमेवं स्वाधिकरणावच्छिन्नखाम्यवहितोत्तरवर्तितामम्बन्धन कार्यतावच्छेदके प्रवेश्य तत्तदानपूर्ती विशेषा
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy