SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शन्दकाङ्गावादः । ११ घटाम् सरवसम्बन्धेन कवोपस्थापक विभक्तौ घटोपस्थापक नामपदawar च दयोराकाङ्गत्वं इत्थच घटं पटौ awi awa कमान् कुम्भं कुक्षौ कुम्मानित्यादौ घटायामथनमित्यादी arfe व्यभिचारः घटोपन्या पकनामपदत्वेन कर्माल्लोपस्थापक विभ त्वेन च सर्व्वेषामनुगभात् । नापि यत्र घटमित्यादौ घटादिपदव पदे लवण्या पटवृत्ति कर्मत्वमिति बोधस्तचापि न व्यभिचारः । म च तथाप्युक्तयोर्द्वयोरेव परस्परं व्यभिचार इति वाच्यं । विनिगमनाविरहेण उभयोजनस्यैव हेतुत्वमिद्धौ मयोभयोगादेव नामशब्दधौ तु प्रत्येक माणज्ञानादित्यनाथत्याभ्युपगमात् एवकृतिकामुकूतत्वादिसर्ग कामयमा दमकार कशाब्दबोधऽव्यवि तवैव संतासंसर्गेण श्रनयमोपस्थापकधातौ कृत्युपस्थापका ख्यात श्रव्यवहितोत्तरवर्त्तितासंसर्गेण मृत्युपम्यापकाख्याते श्रनयमो पन्थापक धातुमत्त्वस्य च दथोराकाङ्गानं एवञ्चानयति श्रानयतः श्रानयन्ति प्रापयति प्रापयतः प्रापयन्ति प्रत्यादौ न कापि व्यभिचारः श्रानयमोपम्यापक धातुत्वेन युपस्थापकाख्यातत्वेन च सर्व्वेषा'मनुनगात्, नापि यच पचतीत्यादौ पचादिधातोरामयमे लक्षणचा नयनानुकला कतिरित्यन्वयबोधस्तत्रापि व्यभिचारः । न चैवं घटमित्यादद्वनादिविभकिविरहात् कथमवयबोध दमि वाच्यं । तत्रानुखारत्वादिना श्रमादित्या अवयवो दति मात् अन्यथा प्रमुखारादो कन्वे शक्तिविरहात् ततः कर्मवादिशाब्दबोधानुपपत्तिः वृच्या पदजन्यपदार्थेौपस्थितेः शाब्दधहेतुत्वादिति तू न घटाम् घटम् इत्यादावपि घटहत्तिकमित्याद्यय A 1
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy