________________
शब्दास्पतरोयखण्डे योग्यतावादः। .
२५५
सयविरह व योग्यता स्वरूपसती हेतुः तब तहमा - केचित्तु निरुतयोग्यताया भ्रमादयः शाब्दभ्रमः तदनुपपत्तेरित्यर्थ इत्याधः । तदभत्, निरुतयोग्यताक्रमादित्यत्र हि पञ्चम्यों जन्यत्वमुत्तरत्वं वा, माद्यः शाम्दभ्रमे निरुतयोग्यताक्रमजन्यावस्यैवामिछः योग्यताधमजन्यस्वस्थ प्रहातानुपयोगितया नदभिधानम्य शर्थत्वापत्तेः । अत एव न द्वितीयोऽपि तदभिधानस्य व्यर्थत्वादिति ध्येय१) । _ 'श्रत एवेति वझिना सिञ्चतोत्यादौ शान्दभ्रगानुपपत्तेरेवेहार्थः, त३(१) अन्तता भगवत एवानवनिश्च यस्य सर्वदा मत्त्वादिति भावः । इदमुपलक्षणां पयमा सिञ्चतोत्यादावेकस्य पुरुषस्या--- नम्वयमममत्त्वे पुरानार स्यापि प्राब्दप्रमानुत्यायापत्तेश्येत्यपि बोध्यं । 'अनन्वयनिश्च येति, तद्धन्वियितावच्छेदकसम्बन्धावकिननविच्छिन्नप्रतियोगिताकाभावप्रकार कनिश्चयमामान्यस्य विशे(। तथाचायोग्यस्थले गतमले योग्यताविरहादेव शादानुपपत्तरिय
हसत वक्त मुचितत्वात् तत्स्थलीयशादा ग्यताभ्नमस्य अन्यतायाउत्तरतसितायाम प्रदर्शनामर्थकादिति भावः। वस्तुतस्तु शाब्दममो. म जायत एव तत्रेत्याकामपनेतुं योग्यताममअन्यतया तम्य प्रसिद्धि
शितेत्येवात्र धानवौ मन्तशं । (१) यत्र सेको न बांह के नाक इति निश्चयम्सन मास्तु पश्चिमा सिधतौति भाटभमः यत्र तु स भास्ति तव तादृशशाब्दममम्य निष्परिपथिकत्वेग व शान्दरमा पनि धन्वयामावनिर्णयाभावम्यैव योग्यतात्वस्य वक्तशावादित्याशयेन यदुक्तं यनन्धयेत्याटि सदपि भ, ईयरीयतादृश निर्ग यम्य सर्वदैव सत्वादित्याह सोयादिमा ।