________________
२१५
areferraat.
भावनिश्रये तत्प्रकार कशाब्दज्ञानानुदद्यात् इति पर स्तम्( ( ) । नापि समभिव्याहृतपदार्थ संसर्गाभा
व्यतावच्छेदकतासम्बन्धेनाभावः १) तादृग्रनिश्चयमामान्यस्य विशे यतावच्छेदकत्वाभावो वा तदूर्भाव नर्भावस्य योग्य तेत्यर्थः, वा मितीत्यादो मेकत्वेऽपि घटादिनिष्ठस्य किर पत्वाभावप्रकारक निक्षयस्याभावसत्वादतिव्याप्तिवारणाय सामान्यपद 'wered हेतुरिति, यत्र विशेष्यतावच्छेदकताम् तावि चित्रप्रकार कशाब्दबोधः, तब विशेषणताविशेषमम्बन्धेन निरुकोSara दति सामानाधिकरण्यप्रत्यासत्या स्वरूपमती हेतुरित्यर्थः
मध्यतिरेक सहचारं असा गायति, 'तचेति, तद्धर्मावकिन इत्यर्थः तद्धर्माभावनिश्रय इति स्वम्य तद्धर्मावच्छिन्नाभावका रकनिश्चयार्थः, 'तत्प्रकारकेति स्वस्य तानिने तक प्रकारकप्राब्दयोधानुदयादित्यर्थः, 'परानमिति ।
न ५
तर्भाव िनविच्छिन्नाभावप्रकारकतत्पुरुषयनिश्चयमामान्याभावर्यावधि
सत्पुरुषयतापकारकामवयवो
योग्यतेति विणीयं श्रतो नोकदोष इति वाच्यं । खोयानन्वयनिश्चयविरहदशायामयोग्येऽतिव्यायापत्तेः केवलान्वयिन्यव्यायापत्तेदुर्वारत्वाचेति भाव: । 'समभिव्याहतेति प्रकृतेत्यर्थः, नदीयतत्
(t) (१) तमव
सम्बन्धेन तमित्यादिति भावः ।
पातमिति क०, ख० ।
तादृयनियस्य स एव तवपि वच्छेदकता