________________
सत्यचिन्तामणी
पदार्थसंसर्गष्याप्यधर्मवावं, वाक्यार्थस्थानुमेयत्वापत्तेः न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तहवं त ? जातमुपयुज्यते इति नानुमेयः संसर्ग इति वाच्यम् योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः। अतण्वानन्षयनि
.. ...---..---...-------- . . . ------ . मर्गेण तद्योग्य नेति फलितार्थः, 'वाक्यार्थस्येति एतमंशयविरहस्थलीया!ब्दयोधमात्रस्यैव पूर्वमेकपदार्थेऽपरपदार्थसंसर्गस्वानुमाना पत्तेरित्यर्थः, एनमंशयविरहस्यले यत्र यत्र शाब्दबोधस्तत्र तत्रैः भाब्द वोधात् पूर्व एतनिश्चयस्थ त्वयाधुपगमात् व्याघवत्ता निश्चयमत्त्वेनानु मिनिसामग्रीमत्वादिति भावः ! 'संमर्यवाप्यति, तदीयतात्ममर्गव्याप्येत्यर्थः, 'तद्वत्वमिति, तत्मसर्गेण तद्योग्यतेति षः । 'योग्यताक्रमादिति, इदच शाब्दधमानुपपत्तौ हेतुः,') यहिना मिञ्चलोत्यादौ तो निनयोग्यताया भ्रमो न तु स्वरूपमती मा अतः साम्दभ्रमानुपपत्तरित्यर्थः । न घेयं शादप्रमायां हेतुरिति बाच्छं । वाधनिश्चयदशायो शाब्दप्रमापतेः विनष्ट विनष्टरूपवत्तादाम्यप्रतिपादकसमेवरस्यादिवाक्य जमायामव्याखेति भावः । ................................--..------------....---. .. . ............. .. . (१) शोग्यतामभादित्रा पञ्चम्यर्थः प्रयोज्यत्वं, अन्धपश्चास्य शाब्दभमान. पपत्तौ तथाच योग्यताभ्रमप्रभुक्ता या प्राब्दभ्रमानुपतिस्तत इत्यार्थः प्रयुतत्वच सविधययोग्यत्वाभावप्रयोज्यत्वं, भवति चायोग्यम्यो निरकयोग्यतायाः खल्मसत्या कारणत्ववादिनस्लव मते योग्यताविरहायकच भाम्दभमाभावः, सिद्धान्तिमते तु तामादेव शाब्दममः इति भावः।