SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरोषसरहे योग्यतावादः। ६ ... केचित्तु अस्य योग्यतात्वे वहिना मितौत्यादौ मेको न वशिकरणक इति नाधनिश्चयदायां सेकत्वावच्छिन्ने वहिकर'एकलवरूपाचयितावच्छेदकावच्छिन्नमर्गजामामम्भवात् सेकत्वाक किने वहिकरणकनवरूपविशिष्टधन्वियितावच्छेदककशाब्दयोधासम्भवेऽपि विशोध्ये विशेषणमिति न्यायेन सेको वशिकरणक इति शाब्दबोधो दुरिः, तत्र वहिप-करणात्वनादेः प्रत्येकधर्मीवाश्ययितावच्छेदकतया यथोकबाधनिश्चयमत्त्वेऽपि मेकत्वावच्छिन्ने करणस्वासावच्छिन्नस्य करणत्यत्वावच्छिले वहिलावच्छिन्नस्य १ भमर्गनिश्चयसम्भवादित्याः । तदभत्, अन्धयितावच्छेदकल्वकपेण सक्षणे न प्रवेश: परना मकवावच्छिन्ने करणवत्वरुपेण करणत्वं प्रकारः करणवत्वावच्छिन्ने वक्रित्वेन वहिः प्रकारः इत्याकारकशाब्दबुद्धिं प्रति सेक वावच्छिन्ने बझिकरणकबत्वरूपविभिप्रधाविच्छिन्नमसर्गभानं शेग्यतेत्यादिक्रमेण लक्षात विवक्षितं, तो विशेधे विशेषणमिति न्यायेन विशिष्ट स्यैव वैशियमिति न्यायेन च मेको वक्रिकरणक इति शाब्दबोधस्य यथोकबानिययमत्वेऽसम्भवात् उभयবাঘায়-বন্ধিৰহ্মশক্ষিন্ধাবায়া যায়। জয়तावच्छेदके प्रवेमात् । चोभयमाधारणविशिष्ट प्रकारता सानाभाव इति वाच्छं। तथा मति रकदण्डवाम् पुरुष इत्यादिविशिष्टबुद्धौ पुरुषो न रदगडवामित्यादिबाधयुद्धः प्रतिबध्यप्रतिबन्धकमा दयापकः वक्ष्यमाणनिष्कृष्ट योग्यतापळऽप्युकदोषस्य छुवारनापतयेति दिक् । 'ममभिव्या इतति प्रतेत्यर्थः, नदीयतत्मभर्गव्याप्यधर्मतत्त्वं तसं . 32
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy