SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २.४८ arraat त्यादापत्यादिः पयसा मिचतीत्यादावपि वाक्यार्थस्य सेकत्वाaaa पयःकरणका संमर्ग मिस्यापूलाच सर्व्वष शाब्दबोधात् पूर्वमभावानेतार्थः तथाच पयसा मिचतीत्यादावपि बदा तादृशमियो नास्ति तदापि शाब्दबोधस्यानुभवसिद्धूलाइभिचार इति भावः । दूषयमिदं दर्शनपदस्य निश्चयपरत्वमभिप्रेत्य, संशय- वियाधारण ज्ञानमात्रपरत्वे तु नैतद्दोष याव काश:, श्रजात्यादावाद्यजतत्वावच्छिन्ने पचःपानकर्तृत्वस्य वंशयामक संसर्गज्ञानसम्भवात् एवं पथमा मिचतीत्यादावपि सेकः पथःकरणकलमर्गवानिति निश्चयविरहदगायां सेकः पयःकरणकraivars प्रेति संशयात्मक संसर्गज्ञानसम्भवात् । न च यदा. तादृशसंप्रयोऽपि नास्ति तदापि तादृशाब्दबोधयभिचारइति वाच्यं । तदानों शाब्दबोधः सिद्धः, अन्यया तांतिरूपनिष्कृयोग्यता चापि यभिचारस्य दुरात् । वस्तुतस्तु करका भिप्रायपयुक्ते पयसा सिस्रतीत्यादौ मेको न जस्त्वायैता किरणक इति सेके करकाकर एकलबागदशायामपि कलाव िचकरा कन्वत्वप्रकारेण कर काकरएकत्वान्वयबोधापत्तिः, ताटुशबाधनिश्वयदशायामपि मेकतरूपेण सेके अमकरणकत्वरूपेण जलकरणकल्लस्य संसर्गनिश्चयाभावात् । न चेष्टापत्तिः, साम्प्रदायिकम्तदानों तादृशाम्यबोधयानम्युपगमादित्येव दूषणं, नव्यमते तु वक्ष्यमाणनिष्कृष्ट योग्यला पेजचा गौरवमेवाच दूषणमित्यवधेयं । १) , (१) जलत्वरूपेशा फरकामधेन्क्योरित इत्यर्थः । 1
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy