SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरोपखाडे योग्यतावाद । २० बच्छेदकेन साजात्यस्याद्यजातः पयः पिवतीत्यादावभावात् वाक्यार्थस्यापूर्वत्वाच। नापि समभिव्याहृत . . . ... ..... .. . . . . . . - -- - . वेनेति भाव:(१)। नाक्य इत्यान, 'पदार्थतावच्छेद केनेति, अवयितावच्छेदकधर्मरूपेण सत्मगातौयेऽन्वयितावच्छेदकधर्मरूपेण जन्मआतीयमंसर्गनिथथम्पत्यर्थः, 'अभावादिनि, तत्र शाब्दबोधात् पू. यमद्यमानत्वरूपेण कायद्यजाते पय.पामार्टवरूपेण पयःपानकत्वममर्गनिश्चयाभावाहित भा३: : ‘पदार्थनावच्छेद केनेति रथाश्रुतम्नु न मङ्गच्छने पदार्शतावच्छेद कत्वस्य प्रकृतपदार्थतापलंदका त्वस्य च केवलान्वयितया तेग रूपेण भाजात्यविवक्षणेऽपि वझिना भिवतीत्यादौ किया वहिकरणिका प्रमेयं वकिकरण मेको द्रयकरणक इत्यादानश्चयमादाय मेकः गकरणक इत्यादि निथयमादाय पतिप्रसङ्ग तादवस्यात् सन्दर्भ विरोधात अद्यजातेत्यादिप्रकृतदूषणा भङ्गन्यापत्तन प्रमेयान में यन्न द्याश्रमिष्ठस्थ निछाप्रत्ययार्थतावबंद काबला) पदार्थनावद कत्वात् (३) तेन रूपेणाघजातमआतीय पयःपानकत्वमनिश्चयस्य तत्रापि मचादिति ध्येयं । दूषणान्तरमाइ, 'कार्यस्थति, परभा मिञ्चनौ (१) तयाच शाब्दबद्यो बाधब प्रलिया वं किन्त तामा बाधाभाव.. - रूपयोखताविहान । ति भावः। (६. प्रमेयत्व-मनुष्यबाद निछाप्रथार्थतावच्छेदकाश्रयत्व थेति ख.। .. प्रमेयत्व-मनुष्यत्व-निछामाययार्थवावच्छेदकाश्रयत्वादेरिति ग. (६. प्रमेयत्व-मनुष्यत्याश्रयत्वादेः ननधातुक्त कपन्ययार्थताको टकवादियः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy