SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ referrint यथाकथञ्चित् साजात्यस्याव्यावर्त्तकत्वात् । पदार्थता संसर्गनियो वर्त्तत एवेति न काप्यनुपपत्तिरिति भावः । अत्र येन केमापि धर्मो साजात्यं विवचणी (१) अन्वयितावच्छेदकधर्माण वा, (२) श्रधर्माविछि तन्निधम्मविच्छिन्नस्य संसर्गनियत्र तच्छन्दबोधं योग्यतेति फलितार्थः, द्वितीये श्रम्बवितावच्छेदलं यादृशधर्मविशिष्टस्य तथ्य फलीभूतशाब्दशोधविषयलं सादृशधर्मावं, तथा च विशिष्टतद्विशेय्यक-तविशिष्टत हि शेषणकशाब्दबोधे तद्धर्मरूपेण यत्र कुत्रचित् तद्धर्मरूपेण यस्य कस्यचित् संसर्गनिया योग्यतेति पर्य्यवखितार्थः । तत्र न प्रथमइत्याह 'यथेति, 'अव्यावर्त्तमादिति वक्रिमा मिचतीत्यादौ सेको न वहिकरणक इति वार्धनिद्ययदशायां शान्दबुदुरव्यावर्त्तकत्वादित्यर्थः तादृशनाध नियम बेऽपि क्रिया किरणा प्रमेयं वनिकरणकं मेको द्रव्यकरणकः सेकः प्रमेयकरणक: सेकः प्रमेयवान् इयाकारकस्य संक्रमिष्ठधर्माविकिरणत्वनिष्ठधर्मावच्छिन्नसंसर्ग निश्चयस्य मभवात् । न च तदानीं तादृशनियमम्भवेऽपि बाधनिश्वयस्य प्रतिबन्धकत्वादेव नान्वयबोध इति वाच्यं । तथा मत्यावश्यकत्वात्तदभाव एव हेतुरस्त किमेता हेतु و (१) विवचितमिति ० (१) तत्वस्य वाक्यार्थत्वात् पदार्थतावच्छेदकत्वाभावेन पदार्थतावछेदकधर्मयत्यपेक्ष्या वयितावच्छेदकधर्मपर्यन्तामुधावनं । 47
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy