SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रथ योग्यतावादः । नन का योग्यता, ) म तावत् सजातीयेऽम्बयदर्शनं, श्रथ योग्यतावाद रहस्यं । आकाङ्क्षा मिश्रण योग्यतां निरूपयितुं पृच्छति, 'ननु केति, (९) श्राकाङ्क्षादिकं करोति यत् पूर्वमु तत्रादिपदग्राया योग्यता केत्यर्थः, श्रम शाब्दबोधलचपकका य्यनुकूलत्वमेव सङ्गतिरिति भाव: । 'मजातोयेति, तत्मजातीये तत्सृजातीयस्यान्वयदर्शनं संसर्गfreeeena niraast योग्यतेत्यर्थः श्रस्ति च पयसा मितीarat ये पयोऽसर करणकक्षेत्र प्रापयः करणकedit पयोsन्तरकरणकत्वस्य सर्ग निश्चयः नाति-त्यादौ तु सेकसजातीये कापि मेके वनिकरणकलम आती कस्यापिकरणकत्वम्य संसर्गनियो मान्ति बाधितनात् । न च तच तत्संसर्ग निश्चयस्तच तच्छाब्दबोधे योग्यता इत्यं किं जातीयत्वपर्यन्त निवेशनेति वाच्यं । गेतिघटोनी इत्यादी jeeracarat raौलव्य केः शाब्दबोधानुपपत्तेः नन्दबोधपू ती तव्यः संसर्गविधाभावात् सजातीयपादाने तु तघटजातीये व्यत्यन्तरे तोलयक्रिमजातीयस्य मौस्तव्यान्तरस्य (९) मनु के योग्यसेति ख० । (१) ननु केयमिति क०, ख०१ *
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy