SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ aafचन्तामणी २३४ मित्यच पिक्षिपदा·याहारः, क्रियापदार्थस्यान्यत उपanarean विशेषणतया पाके, पाna fवषयितामम्बधेन विशेNear fart तादृशपाकविषयको विधेरर्थान्तरमिटसाधनलमाश्रयतायम्बन्धेन विशेषणतयान्यति अभिकरण यादी पदम्यानिनिध लक्षण, करणय करता निरूपके लचणा, तदेकदेशे करतायाञ्चानां हया मेटेनान्वयः, तादृशवारातानिरूपकस्य तु या पाकपदार्थस्य पाकनिरूपितस्यैकदेशे पाकेra, raमोदनपदं श्रोदननिपातानिरूपये किं तदेकदेशतावा श्रमनिष्टस्यामदेनान्वयः, तादृप्रकानिएका वकपदार्थ पानि पितय एकदेशे पापेदेनान्वषः मातृनिरूपिता तु लचण्या विषयपदार्थस्य विषरिता निचितायामभेदेनान्वयः, विषयिताश्रयम्य तु कृतातमेदेनान्वयः पद पर तच मापनपदार्थक देो वाधनतायामभेदेनाचवा, पन त्यादावमेदेनान्वयः श्रमदसम्बन्धेन एकदेशान्वा इष्णुतायाञ्च विषयपदस्येवामिनिष्ठकर पतानिरूपकोड़ना नकता एप पाकविषयिणि लक्षणा. अन्यत् तात्पर्य्यग्रा, तादृमविषयिणि कृतेरभेदेनाम्य, दृष्टपदमपि तात्पर्य्यगाहक मानण्दष्टमां धनपरं तस्य च कृतावभेदेनान्वयः दति भावः । तवेति यतो नाम घावाख्यातादिभिर्वादृशात्रयदोघी जन्यते नादृशान्वयबोधे तान्येव पदानि समर्थानि न तु गदान्तराणीत्यर्थः क्रियापदार्थस्येति धात्वर्थस्यापिधानार्थः, पकपदार्थस्य पाकनिरूपितस्येति खः । " :
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy