SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पशब्दाख्यतुरी मखण्डे पादाकासाबादः । २३५ स्थितौ अपि कारकानन्वयात असामर्थ्यश्च स्वभावात् । अनासनमपि आसन्नतादशायां प्रसन्नत्वमभेण वा अन्वयबोधसमर्थमेव । पहिना सिञ्चतीत्यत्र किया-कारकपदयोरवयबोधे सामर्थ्यपि अयोग्यतामानं ...-.--------- - -----------. .. ....... ... ... ....... - ..- . . ... . ...- . 'अन्यत. धातुं विना, “कारकेति कर्मावावयासम्भवादित्यर्थः । ननु पदत्याविशेषऽपि किचिदव स्वरूपयोग्यं किञ्चिन्नत्यच कि गियामकमित्यत पाह, 'सामध्ये नि, स्वरूपायोग्यत्वचत्यर्थः, 'स्वभावान्' जानुपूर्को विसपा मालासकायो योग्यतावच्छेदक भविरहात ! भनाभनन्या स्वरूपायोग्यत्वादव गायोधाजनकत्वोपपत्तेः किलामतेः पृषक हेतुलनत्यत श्राइ, नामसमपौति व्यवहितोच रतमपीतय.. प्रासादायां' अाधानन चयनियोयुपस्थिविद माया. इनान्तप्रतियोग्युपस्थित्यच्चय-- मानस्य स्वरूपमा हेतवाने, तल्जानमः हतत्वात त्यान, शामभवनमण पति, अन्वययों मभभवति यन्वयबोधोपधायक मेवेत्यर्थ., जयार तस्त पायोग्यले गतः कदापि लोमनाम न स्यादिति भावः । ननु माम-विभकि बायो मात-किरण कारकप . दार्थानामभेदातिरिकमम्बन्धनान्धयबोध नामा दिनमाभन्या मतविभयादीनां वरुपयोय वहिन सिस्तो यच कुतो न तादृशान्यथबोध इन्यत आर, 'किनेति, भामर्थ पि' स्वरूपयोग्यवे:पि, 'अयोग्यताजान' अयोग्यतानिया, 'अतएव' 'अयोग्यपि स्वरूपयोग्यत्तमत्त्वादेव । मनु योग्यताभमदशाणं स्वरुपयोग्यताभमादेवान्वय
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy