SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २३६ सत्त्वचिन्तामणै प्रतिबन्धकं दाहे समर्थस्याप्यनेर्मणिरिव । अतएव योग्यताधमात प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। नहि स्वभावतोऽसमर्थ आरोपितसामर्थ्य वा दहति पति वेति, प्रकृते तु पदार्थ स्वरूपज्ञानं न वन्वय - भ्रमेाऽपि। पुरुषपदं विनापि राज इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न सदाकाला। बोध इत्यत आह, 'न होलि, रमारतोऽसमर्थ' उस्तुगत्या घनमक, 'आरोपितमामर्थ' पारोपितजनकताकननु पट: कमलमित्यादः स्वरुपयोगत्व तब समानुयादपि दामो जाधत एव म कथं न्यादिल्यत आई, 'प्रझते विति, घट: कर्म बभिन्यादाविन्यर्थः । विभाजनिता तापजनकामन्य श्राक्षावरिहादधभतोत्यादी राजपथोरवाधान मार द्वितीय राज-पुरुषयोर यबोधापत्तिराकासासवान् पुरुषविशेषक-राजप्रकारकावदोधम्याजनितत्वादमिती सिझेरिव भमानाकारकমাৰাম সনিলনামা অন্তি নস নয়নানি আঙ্গ, 'पुरुषपदं विनापोति पुरुषविगेथ्यकराजप्रकारक.न्यवु जनकन्वेपौत्यर्थः, 'स्वार्थान्वयानुभाकत्वं' जनिरस्वार्थानुभाकलं, 'न तदाकाङ्क्षति न नवाकाक्षेत्यर्थः, राज पुरुषयोरन्वयबांधजनिकति शेषः । तत्पदान्यगाब्दयोधे तत्पदजन्यशाब्दबोधमामान्यस्यैव प्रतिबन्धकवादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy