________________
२३६
सत्त्वचिन्तामणै
प्रतिबन्धकं दाहे समर्थस्याप्यनेर्मणिरिव । अतएव योग्यताधमात प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। नहि स्वभावतोऽसमर्थ आरोपितसामर्थ्य वा दहति पति वेति, प्रकृते तु पदार्थ स्वरूपज्ञानं न वन्वय - भ्रमेाऽपि। पुरुषपदं विनापि राज इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न सदाकाला।
बोध इत्यत आह, 'न होलि, रमारतोऽसमर्थ' उस्तुगत्या घनमक, 'आरोपितमामर्थ' पारोपितजनकताकननु पट: कमलमित्यादः स्वरुपयोगत्व तब समानुयादपि दामो जाधत एव म कथं न्यादिल्यत आई, 'प्रझते विति, घट: कर्म बभिन्यादाविन्यर्थः । विभाजनिता तापजनकामन्य श्राक्षावरिहादधभतोत्यादी राजपथोरवाधान मार द्वितीय राज-पुरुषयोर यबोधापत्तिराकासासवान् पुरुषविशेषक-राजप्रकारकावदोधम्याजनितत्वादमिती सिझेरिव भमानाकारकমাৰাম সনিলনামা অন্তি নস নয়নানি আঙ্গ, 'पुरुषपदं विनापोति पुरुषविगेथ्यकराजप्रकारक.न्यवु जनकन्वेपौत्यर्थः, 'स्वार्थान्वयानुभाकत्वं' जनिरस्वार्थानुभाकलं, 'न तदाकाङ्क्षति न नवाकाक्षेत्यर्थः, राज पुरुषयोरन्वयबांधजनिकति शेषः । तत्पदान्यगाब्दयोधे तत्पदजन्यशाब्दबोधमामान्यस्यैव प्रतिबन्धकवादिति भावः ।