SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ इन्दाख्यख शाकाङ्गावादः । ear बयाण स्मरणजनितान्वयबोधदशायां पुरुयान्वये तात्पर्य्याभावात् नान्वयबोध इत्यग्रेऽपि तथा । न च पुत्रस्योत्थिताकाङ्गत्वात् तेनैवान्वयबोध इति arti | antarngha प्रथममन्वयबोधात् । arrantarataमर्थत्वे सति श्रनिततात्पर्य्यविध ( १ ) नवे राजपुचयोरवयबोधोत्तरं तात्पन्यंभ्रमेऽपि राज पुरुvaitaraोधो न स्यात् प्रतिबन्धकसला वादित्यरुन, 'यति, 'त्रयाणां' राम पुच पुरुषैतत्त्रयाणं, प्रनितेति पुषेण मममजनितान्वयतोभदशायामित्यर्थः, 'तात्पयो भावाम्' तात्पर्यनियाभावादेव 'पि पुत्रेण मममन्वयबोध जनितेऽपि, 'तथा पुरु षावये तात्पर्यनियामावादेव नावयबोधः, तत्यनियम भवन्धयेतिरुवः । ननु पुत्रयवोद्गायां प्रथमं पुरुषेण समधी तोत्थिताकाअलमेव वर्जन तु तात्पय्यंजन-विरचौ निबन्धने इत्यागते, न पेति. 'उत्थिताकाक्षवात् ममम्बन्धिकलात् मममन्धिकलच सम्बन्ध्युपस्थितितो पनिकाले भवति 1 स्वजन्यस्य दिरूपं पुत्रत्वादिकं राजादिपटिनमिति भाव: । 'तात्पर्य्यवशात्' तात्यज्ञानवशात् पुरुषावति कचिदित्यादिः कवित्येव पाठः, तथानोत्थिताकाङ्क्षा व्यभिचारिणीति भावः । 'श्रतएवेति चतु तय:, श्रयमेतत्यादी राजपुत्रयोरन्वयबोधानकारं राज 1 (१) कचित् कि० । राजादिघटितमित्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy