SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ . .. शब्दाकातुरीयसले शब्दाकाङ्कावादः । विभक्ति-धात्वाख्यात-क्रिया-कारकपदाना अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि। अमिः करणत्वं ओदनः कर्माता याका कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निदिनं पचेतेत्यरेष अन्वयानोपात, अग्निकरणकौदनकर्मकपणाकविषयककृतिरिष्टसाधनं इति तु वाक्यं न पदं, अतरव हार.-- --- ----- -- सम्बन्धन खालियनोधे, 'तान्येव पदानि नामादिपद दिव्याहतदिमाला दिकपालेज घटा नि, 'मम जिवषयोग्यानि। मगच कि प्रगाणं दायत पार, निर्गत, 'शतिर समाधन ति. हो.. माधनवं विध्यर्थः इत्येक मताभिमायद । नन नाम-विसया-- द्यर्थानामभदा तिरि कम बन्धना चयनाथ नामादि पदसमभिव्या शतविभत्यादरेव स्वरूपयोग के निकर को दनक नेत्यादा नौदनं परेवानयोधः कथं यदि यत गाइ, 'किरणकेति, 'दति तु वाक्यमिति दात न वामगाः, न पदं न न दशार्थप्रत्याथकं, अग्रिनोदन पदिय मामिनिधनामापनि विशेषणतया नयायंक गत्वेऽन्येति, करणलश्च निकप: मन विशेषणतया पाके, काव्यत्वचा यात अगिनिका पिनास यग विशेषणतया हनीया कान्तेि, (२) ताना-अयनामानन्धेन थिोषणतया पाके, एबमोदन निष्ठतामम्बन्धेन विशेषणतया हितायाः कर्मवि, कम्मत्वञ्च निरू -~-.. ......... ....-..--.---.-.... 1) अन्यन्यन्येति स्व । 80 , यार्थजन स इति खः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy